________________
409
९. हरिभद्रसूरिचरितम् । गुरुरिदमवधार्य धर्मशास्त्राध्ययनसुपाठनकर्मलब्धरेखम् । सुरचितसुकृतोपदेशलीलं निजपदमण्डनमादधौ सुलग्ने ॥ ४६॥ अनुचरितपुराणपादलिप्तप्रमुखसमो हरिभद्रसूरिरेषः। कलिसमययुगप्रधानरूपो विमलयति क्षितिमंहिसंक्रमेण ॥ ४७ ।। अपरदिवि निजी स जामिपुत्रौ पितृकुलकर्कशवाक्यतो विरक्तौ । प्रहरणशतयोधिनी कुमारी बहिरवनावुदपश्यदात्तचिन्तौ ॥४८॥ अथ चरणयुगं गुरोः प्रणम्य प्रबभणतुहतो विरागमेती। तदनु गुरुरुवाच वासना चेन् मम सविधे' व्रतभारमुबहेथाम् ॥ ४९ ॥ तदनुमतिमवाप्य चैष हंसं सपरमहंसमदीक्षयत् ततोऽथ ।
व्यचरयत' स तौ प्रमाणशास्त्रौपनिषदिकश्रुतपाठशुद्धबुद्धी ॥ ५० ॥ ६४. अथ च सुगततर्कशास्त्रतत्त्वाधिगममहेच्छतया गुरुक्रमेभ्यः ।
अवनितलमिलल्ललाटपट्टौ सुललितविज्ञपनां वितेनतुस्तौ ॥ ५१ ॥ दुरधिगमतथागतागमानामधिगमनाय सदाहितोद्यमौ तौ । प्रदिशत नगरं यथा तदीयं प्रति निजबुद्धिपरीक्षणाय यावः॥ ५२ ॥ गुरुरपि हृदये निमित्तशास्त्रादधिगतमुत्तरकालमाकलय्य । अवददिति शुभं न तत्र वीक्षेऽभ्युपगममेनमतो हि माद्रियेथाः ॥ ५३ ।। ननु पठतमिहेव देशमध्ये गुणियतिनायकसन्निधौ तु वत्सौ । मतिरतिशयभासुराऽपि केषांचिदपि परागमवेदिनी समस्ति ।। ५४ ॥ गुरुमिह विरहय्य कः कुलीनः पथि निरपायतमेऽपि बंभ्रमीति । कथमवगतदुनिमित्तभावे तदिह न नोऽनुमतिर्दुरन्तकार्ये ॥ ५५॥ अवदथ विहस्य हंसनामा गुरुजनयुक्तमिदं तु वत्सलत्वम् । भवदनुचरणात् प्रभाववन्तौ किमु शिशुको परिपालितौ न पूज्यैः ।। ५६ ॥ अपशकुनगणः करोतु किंवाऽध्वनि परपुर्यपि चेतनायुतानाम् । अविरतमभिरक्षति क्षतान्नौ चिरजपितो भवदीयनाममत्रः ॥ ५७ ॥ दुरधिगमदविष्ठदेश्यशास्त्राधिगमकृते गमनादथागमाञ्च । क इव नु विगुणः कृतज्ञतायाः क्षतिकरणस्तदिदं विधेयमेव ॥ ५८॥ अवदथ गुरुर्विनेययुग्मं हितकथने हि न औचिती भविष्यत् । भवति खलु ततो यथेहितं वा विदधतमुत्तममद्य निन्दितं वा ॥ ५९॥ अथ सुगतपुरं प्रतस्थतुस्तावगणितसद्गुरुगौरवोपदेशौ । अतिशयपरिगुप्तजैनलिङ्गौ न चलति खलु भवितव्यतानियोगः ॥ ६॥ कतिपयदिवसैरवापतुस्तां सुगतमतप्रतिबद्धराजधानीम् । परिकलितकलावधूतवेषावतिपठनार्थितया मठं तमाप्तौ ॥ ६१ ॥
1AC सविधि । 2 BN व्यरचयत । 3 A B वीक्ष्ये। 4C कृतज्ञताक्षति। 5 N B गणितगुरु ।
प्र०५