________________
.६४
5
10
15
20
25
30
प्रभावकचरिते
दिवसगणमनर्थकं स पूर्वं स्वकमभिमानकदर्थ्यमानमूर्तिः । अमनुत स ततश्च मण्डपस्थं जिन भटसूरिमुनीश्वरं ददर्श ।। ३० ।। हरिमिव विबुधैशवृन्दवन्द्यं शमनिधिसाधुविधीयमान सेवम् ।
तमिह गुरुमुदीक्ष्य तोषपोषात् समजनि जनितकुवासनावसानः ॥ ३१ ॥ हृतहृदय इव क्षणं स तस्थौ तदनु गुरुर्व्यमृशत् स एव विप्रः । य इह तु विदितः स्वशास्त्रमन्त्रप्रकटमतिर्नृपपूजितो यशस्वी ॥ ३२ ॥ मदकलगजरुद्धराजवर्त्मभ्रमवशतो जिनमन्दिरान्तरस्थम् । जिन पतिमपि वीक्ष्य सोपहासं वचनमुवाच मदावगीतचित्तः ॥ ३३ ॥ युग्मम् । * इह पुनरधुना ययावकस्माज्जिनपतिबिम्ब मथादरात् स वीक्ष्य । अतिशयितरचित्तरङ्गसङ्गी स्तवनमुवाच पुराणमन्यथैव ॥ ३४ ॥ भवतु ननु विलोक्यमेतदग्रे तदनु जगाद मुनीश्वरो द्विजेशम् । निरुपमधिषणानिधे! शुभं ते ?, कथय किमागमने निमित्तमत्र ॥ ३५ ॥ न्यगददथ पुरोहितो विनीतं किमनुपमप्रतिभोऽहमस्मि पूज्याः । जिनमतजरतीवचो मयैकं श्रुतमपि नो विवरीतुमत्र शक्यम् ॥ ३६ ॥ अपरसमयवित्तशास्त्रराशि व्यमृशमहं तु न चक्रिकेशवानाम् । क्रमममुमुदितं तया प्रबुध्ये तदिह निवेदयत प्रसद्य मेऽर्थम् ॥ ३७ ॥ अथ गुरुरपि जल्पति स्म साधो ! जिनसमयस्य विचारणव्यवस्थाम् । शृणु सुकृतमते प्रगृध दीक्षां तदनुगता च विधीयते तपस्या ॥ ३८ ॥ विहितविनयकर्मणा च लभ्यो मिलदचलातलमौलिनानुयोगः ।
इति तदवगमोऽन्यथा तु न स्याद् यदुचितमाचर मा त्वरां विधास्त्वम् ॥ ३९॥ अथ स किल समस्तसङ्ग्रहानिं सकलपरिग्रहसाक्षिकं विधाय । गुरुपुरत उपाददे चरित्रं परिहृतमन्दिरवेष इष्टलोचः ॥ ४० ॥
गुरुरवददथागमप्रवीणा " यमि-यतिनीजन मौलिशेखर श्रीः ।
मम गुरुभगिनी महत्तरेयं जयति च विश्रुतजाकिनीति नाम्नी ॥ ४१ ॥ अभणदथ पुरोहितोऽनयाहं भवभवशास्त्रविशारदोऽपि मूर्खः । अतिसुकृतवशेन धर्ममात्रा निजकुलदेवतयेव बोधितोऽस्मि ॥ ४२ ॥ अयमवगतसाधुधर्मसारः सकलमहात्रतधूर्धुरंधरश्रीः । गुरुमगददथ प्रवर्तमानागमगणसारविचारपारदृश्वा ॥ ४३ ॥ अधिकरणिकशास्त्रसुप्रसन्नानुगतिविलोल इयद्दिनानि जज्ञे । त्वदपरिचयमूर्च्छितो मुनीश ! प्रचिकटिपुर्निजमासुतीबलत्वम् ॥ ४४ ॥ धृतधृतिरधुना' शुभानुभावात् श्रुतभरसागरमध्यलीनचित्तः । अनधिगत विमुक्तपद्मवासाप्रिय विरहप्रभृतिव्यथस्त्वभूवम् ॥ ४५ ॥
1 A विमृशत् । 2 N नु; C नास्ति । * नास्त्येतत् पद्यं C आदर्श 3A यम । 4A ° रमुना ।
408