________________
406
- प्रभावकचरिते ९. श्रीहरिभद्रसूरिचरितम्।
६१. स जयति हरिभद्रसूरिरुद्यन्मतिमदतारकभेदबद्धलक्षः ।
शरभव इव शक्तिधिकृतारिगुरुवहुलोदयदङ्गसङ्गतश्रीः ॥ १ ॥ कुसुमविशिखमोहशत्रुपायोनिधिनिधनाश्रयविश्रुतः प्रकामम् । स्थिरपरिचयगाढरूढमिथ्याग्रहजलबालकशैलवृद्धिविनः ॥२॥ जिनभटमुनिराजराजराजत्कलशभवो हरिभद्रसूरिरुच्चैः' । वरचरितमुदीरयेऽस्य बाल्यादविगणयन्मतितानवं स्वकीयम् ॥ ३ ॥-युग्मम् । इह निखिलकुहूकृतोपकारादहिमरुचिः शशिना निमनितो नु। रुचिरतररुचिप्रकाशिताशः प्रभवति यत्र निशासु रत्नराशिः ॥ ४ ॥ जगदुपकृतिकारिणोर्बहिष्कृद्रवि-शशिनोः शिथिलः समैक्षि मेरुः। . शिरसि वसतिदस्तु शिश्रिये यखिदिविभिरस्ति स चित्रकूटशैलः॥५॥ बहुतरपुरुषोत्तमेशलीलाभवनमलं गुरुसात्विकाश्रयोऽतः । त्रिदिवमपि तृणाय मन्यते यनगरवरं तदिहास्ति चित्रकटम ॥६॥ हरिरपरवपुर्विधाय यं स्वं क्षितितलरक्षणदक्षमक्षताख्यम् । असुरपरिवृढव्रज विभिन्ते स नृपतिरत्र बभौ जितारिनामा ॥ ७ ॥ चतुरधिकदशप्रकारविद्यास्थितिपठनोन्नतिरग्निहोत्रशाली । अतितरलमतिः पुरोहितोऽभूपविदितो हरिभद्रनाम वित्तः ॥ ८॥ परिभवनमतिर्महावलेपात् क्षितिसलिलाम्बरवासिना बुधानाम् । अवदारणजालकाधिरोहण्यपि स दधौ त्रितयं जयाभिलाषी ॥ ९॥ स्फुटति जठरमत्र शास्त्रपूरादिति स दधावुदरे सुवर्णपट्टम् । मम सममतिरस्ति नैव जम्बूक्षितिवलये वहते लतां च जम्ब्वाः ॥१०॥ अथ यदुदितमत्र नावगच्छाम्यहमिह तस्य विनेयतामुपैमि ।
इति कृतकृतिदुस्तरप्रतिज्ञः कलिसकलज्ञतया स मन्यते स्वम् ॥ ११ ॥-त्रिभिर्विशेषकम् । ६२. अथ पथि स चरन् सुखासनस्थो बहुतरपाठकवर्णिवर्णकीर्णः ।
अलिकुलकलितं कपोलपाल्यां मदजलकर्दमदुर्गमीकृतक्ष्माम् ॥ १२ ॥ विपणिगृहसमूहभङ्गभीतभ्रमदतिशोकविहस्तलोकदृश्यम् । कुमरणभयभीतमंक्षुनश्यद्विपदचतुष्पदहीनमार्गहेतुम् ॥ १३ ॥ विधुरविरुतिसन्निपातपूरैरतिपरिखेदितगेहिवासमय॑म् । गजपरिवृढमै'क्षतोत्तमाङ्गत्वरितविधूननधूतसादिवृन्दम् ॥ १४ ॥-त्रिभिर्विशेषकम । प्लवग इव यथा तरूञ्चशृङ्गात् कुसुमगणं प्रविचित्य तिग्मभानुम् । प्रतिविसृजति चञ्चलस्वभावाज्जिनगृहमेष तथा द्विजोऽध्यरोहत् ॥ १५ ॥
__ 1A वृद्धिनः। 2 N सूरिसत्त्वैः। 3 N विभिने। 4 A नागवित्तः; N नामचित्तः। 5 B संचरन् ; N संचरनरसुखा : 6N वर्णिकीर्ण । 7 B.परिदृढ; A परिवृढमोक्ष। 8A °सारिबंद'; B सातिवृदं ।