________________
405
८. वृद्धवादिसूरिचरितम् ।
तथाहि
स्फुरन्ति वादिखद्योताः साम्प्रतं दक्षिणापथे । नूनमस्तंगतो वादी सिद्धसेनो दिवाकरः ॥ १७४ ॥
5
सापि सापायतां काये विमृश्यानशनं व्यधात् । गीतार्थं विहिताराधनयासौ सद्गतिं ययौ ।। १७५ ।। प्रभोः श्रीपादलिप्तस्य वृद्धवादिगुरोस्तथा । श्रीविद्याधरवंश्यत्व' निर्यामक' मिहोच्यते ॥ १७६ ॥ संवत्सरशते पञ्चाशता श्रीविक्रमार्कतः । साग्रे 'जाकुटिनोद्धारे श्राद्धेन विहिते सति ।। १७७ ॥ श्रीरैवताद्रिमूर्धन्यश्रीनेमिभवनस्य च । वर्षास्त्रस्तमठात् तत्र प्रशस्तेरिदमुद्धृतम् ।। १७८ ॥
६१
इत्थं पुराणकविनिर्मितशास्त्रमध्यादाकर्ण्य किंचिदुभयोरनयोश्चरित्रम् । श्रीवृद्धवादि-कविवासवसिद्धसेन वादीन्द्रयोरुदितमस्तु धिये मुदेवः ॥ १७९ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसी हंसप्रभः श्रीप्रभा
10
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्री पूर्वर्षिचरित्ररोहणगिरौ प्रद्युम्नसूरीक्षितः
शृङ्गोऽभूदमलोऽष्टमः सुचरितं श्रीवृद्ध-सिद्धाश्रितम् ॥ १८० ॥
॥ इति श्रीवृद्ध वा दिसूरिप्रबन्धः * ॥
॥ ग्रन्थाः १९६ ॥ उभयम् ॥ १६८९ ॥
1 B N वंशल । 2 BN नियामक° । 3 A जावडिनो। * केवलं B आदर्श एवेयं पंक्तिर्लभ्यते ।
15