________________
प्रभावकचरिते
404
10
ततः परमया भक्त्या स्तुत्वा नाथं प्रणम्य च । मुक्तात्मानो घमी देवा मत्प्रणामं सहिष्णवः ॥ १४९ ॥ प्रतिबो येति तं भूपं शासनस्य प्रभावना।
व्यधीयत विशालायां प्रवेशाद्युत्सवात् पुरि ॥ १५० ॥-युग्मम् । वत्सराणि ततः पंच संघोऽमुष्य मुमोच च । चक्रे च प्रकटं श्रीमसिद्धसेनदिवाकरम् ॥ १५१ ॥ शिवलिङ्गादुदैचात्र कियत्कालं फणावलिः । लोकोऽघर्षच्च तां पश्चान्मिथ्यात्वदृढरङ्गभूः* ॥ १५२ ॥
एकदाऽपृच्छय राजानं बलादप्रतिबद्धधीः । विजहार प्रभुस्तस्मात् संघकासारवारिजम् ॥ १५३ ।। ६७. गीतार्थयतिभिः सार्द्ध दक्षिणस्यां स सञ्चरन् । भृगुकच्छपुरोपान्ते प्रदेशभुवमाप सः ॥ १५४ ॥
तत्रासन्नतर'ग्रामगोबजारक्षकास्तदा । सूरेः संमिलितास्तत्र धर्मश्रवणसस्पृहाः ॥ १५५ ॥ कुत्राप्यवस्थिता'नस्मान् यूयं प्रश्नयत स्थिरम् । मार्गभ्रमश्रमायस्ताः किं ब्रूमः कल्मषापहम् ॥ १५६ ॥ ते प्रोचुराग्रहादत्र तरुच्छायासु विश्रमम् । विधाय धर्म व्याख्यात' दास्यामो गोरसानि वः ॥ १५७ ॥ सूरयस्तत्सदभ्यस्तगीतहुंबडकैस्तदा । भ्रान्त्वा भ्रान्त्वा ददानाश्च तालमेलेन तालिकाः ॥ १५८ ॥ प्राकृतोपनिबन्धेन सद्यः सम्पाद्य रासकम् । ऊचुस्तत्प्रतिबोधार्थ तादृशामीदृगौचिती ॥ १५९ ॥
तथाहिनवि मारिअइ नवि चोरिअइ पर-दारह अत्यु' निवारिअइ । ___थोवाह वि थोवं' दाइअई तउ सग्गि टुगुटुंगु" जाइयइ ॥ १६०॥ तद्वाग्भिः प्रतिबुद्धास्ते तत्र प्रामं न्यवेशयन् । धनधान्यादिसम्पूर्ण तत् तालारासकाभिधम्" ॥१६१ ॥ अस्थापयंश्च तत्र श्रीनाभेयप्रतिमान्वितम् । अभ्रंलिहं जिनाधीशमन्दिरं सूरयस्तदा ॥ १६२॥'
अचलस्थापनं तच्च तत्राद्यापि प्रणम्यते । भव्यैस्तादृक् प्रतिष्ठा हि शक्रेणापि न चाल्यते ॥ १६३ ॥ ६८. एवं प्रभावनां तत्र कृत्वा भृगुपुरं ययुः । तत्र श्रीबलमित्रस्य पुत्रो राजा धनंजयः॥ १६४ ॥. 20 भक्या चाभ्यर्हितास्तेनान्यदासावरिभिर्वृतः । अवेष्ट्यत पुरं चैभिरमर्यादाम्बुधिप्रभैः ॥ १६५ ॥
भीतः स चाल्पसैन्यत्वात् प्रभु शरणमाश्रयत् । तैलकूपे ऽभिमंत्र्यासौ सर्षपप्रस्थमक्षिपत् ॥ १६६ ॥ ते सर्पपा "भटीभूयासंख्याः कूपाद् विनिर्ययुः । तैः शत्रूणां बले “भन्ने हतास्ते परिपन्थिनः ॥ १६७ ॥ सिद्धसेन इति श्रेष्ठा तस्यासीत् सान्वयाऽभिधा । राजा तु तत्र वैराग्यात् तत्पाद्ये व्रतमाहीत् ॥१६८॥
एवं प्रभावनास्तत्र कुर्वतो दक्षिणापथे। प्रतिष्ठानपुरं प्रापुः प्राप्तरेखाः कवित्रजे ॥ १६९॥ 25
आयुःक्षयं परिज्ञाय तत्र प्रायोपवेशनात् । योग्यं शिष्यं पदे न्यस्य सिद्धसेनदिवाकरः ॥ १७० ।। दिवं जगाम संघस्य ददानोऽनाथताब्यथाम् । तादृशां विरहे को न दुःखी यदि सचेतनः ॥ १७१ ।। वैतालिको विशालायां ययौ कश्चित्ततः पुरात् ।
सिद्धश्रीयभिधानाया मिलितोऽसौ "प्रभुस्वसुः ॥ १७२ ॥ तत्राह स निरानन्दं पवयमनुष्टुभः । उत्तरार्ध च सावादीत् स्वमतेरनुमानतः ॥ १७३ ।।
** 'शवलिंगादुदैवात्र कियत्कालार्चितं बलिः । लोकोऽव्यर्थकता पश्चान्मिध्यावहढरंगभूत् ।' B अद” एतादृशोऽयं भ्रष्टपाठात्मकः श्लोको विद्यते।
1B आसनगर। 2A BN कुत्राप्यविस्मितान् । प्रश्नयतविरम् । 4N धर्मव्याख्यानं । 5A गोरसानिव: B गोरसामिव । 6N तालमानेन । 7 N संगु। 8 Bथोवू । 9 B दाईयह; Cदाविय; N दाअई। 10 N वसणिद्गुहगु। UN तालारासिकाभिधः। 12 A तैलं कूपे; तेलकूप्ये। 13 N नरीभूया । 14 N बलं भमं । 15 BN प्रभोः।