________________
८. वृद्धवादिरिचरितम् ।
अमी पानककाभाः सप्तापि जलराशयः । यद्यशोराजहंसस्य पञ्जरं भुवनत्रयम् ॥ १२६ ॥ सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ १२७ ॥ भयमेकमनेकेभ्यः शत्रुभ्यो विधिवत्सदा ।
ददासि तच ते नास्ति राजन् चित्रमिदं महत् ॥ १२८ ॥
इति लोकैर्गुरुश्लोकः स्तुतो राजा तमब्रवीत्' । यत्र त्वं सा सभा धन्याऽवस्थेयं तन्ममान्तिके ।। १२९॥ इति राज्ञा ससन्मानमुक्तोऽभ्यर्णे स्थितो यदा । तेन साकं ययौ दक्षः स कुडंगेश्वरे कृती ॥ १३० ॥ व्यावृत्य द्वारतस्तस्य पश्चादागच्छतः सतः । प्रश्नः कृतोऽन्यदा राज्ञा देवे' ऽवज्ञां करोषि किम् ॥ १३१ ॥ नतिं किं न विधत्से च सोऽवादद् भूपते ! शृणु । महापुण्यस्य पुंसस्ते पुर एवोच्यते मया ॥ १३२ ॥ 10 जल्पितात् प्राकृतैः सार्द्ध कः शोषयति थूत्कृतम् । असहिष्णुः प्रणामं मेऽसकौ कुर्वे ततः कथम् ॥१३३॥ ये मत्प्रणामसोढारस्ते देवा अपरे ननु । किं भावि ?, प्रणम त्वं द्राक्, प्राह राजेति कौतुकी ॥ १३४ ॥ देवान्निजप्रणम्यांश्च दर्शय त्वं वदन्निति । भूपतिर्जल्पितस्तेनोत्पाते दोषो न मे नृप ! ॥ १३५ ॥ राजाह देशान्तरिणो भवन्त्यद्भुतवादिनः । देवाः किं धातुभदेहिप्रणामेऽप्यक्षमा 'ऋषे ! ॥ १३६ ॥ श्रुत्वेति पुनरासीनः शिवलिङ्गस्य स प्रभुः । उदाज स्तुतिश्लोकान् तारस्वरकरस्तदा ॥ १३७ ॥ तथाहि
403
५१
प्रकाशितं त्वयैकेन यथा सम्यग्जगत्रयम् । समस्तैरपि नो नाथ वरतीर्थाधिपैस्तथा ॥ १३८ ॥ विद्योतयति वा लोकं यथैक्रोऽपि निशाकरः । समुद्गतः समग्रोऽपि तथा किं तारकागणः ॥ १३९ ॥ त्वद्वाक्यतोsपि केषांचिदबोध इति मेऽद्भुतम् । भानोर्मरीचयः कस्य नाम नालोक्रहेतवः ॥ १४० ॥ नो वाद्भुतमुलुकस्य प्रकृत्या क्लिष्टचेतसः । स्वच्छा अपि तमस्त्वेन भासन्ते भाखतः कराः ॥ १४१ ॥ - इत्यादि ।
5
15
20
25
तथा
न्यायावतार सूत्रं च श्रीवीरस्तुतिमप्यथ । द्वात्रिंशलोकमानाश्च त्रिंशदन्याः स्तुतीरपि ॥ १४२ ॥ ततश्चतुश्चत्वारिंशद्वृत्तां स्तुतिमसौ जगौ । 'कल्याणमन्दिरे त्यादिविख्यातां जिनशासने ॥ १४३ ॥ अस्य चैकादशं वृत्तं पठतोऽस्य समाययौ । धरणेंद्रों दृढा भक्तिर्न साध्यं तादृशां किमु ॥ १४४ ॥ शिवलिंगात् ततो धूमस्तत्प्रभावेण निर्ययौ । यथान्धतमसस्तोमैर्मध्याह्नेऽपि निशाऽभवत् ॥ १४५ ॥ यथा विह्वलितो लोको नंटुमिच्छन् दिशो नहि । अज्ञासीदाश्मनस्तम्भभित्तिष्वास्फालितो भृशम् ॥ १४६ ॥ 30 ततस्तत्कृपयेवास्माद् ज्वालामाला विनिर्ययौ । मध्येसमुद्रमावर्त्तावृत्तिसंवर्त्तकोपमा ॥ १४७ ॥ ततश्च कौस्तुभस्यैव पुरुषोत्तमहृत्स्थितेः । प्रभोः श्रीपार्श्वनाथस्य प्रतिमा प्रकटाऽभवत् ॥ १४८ ॥
1 N तमस्तवीत् । 2 N देवावज्ञां । 3A अमी ।