________________
391
७. जीवसूरिचरितम् ।
७. श्रीजीवसूरिचरितम् ।
४७
१२ ॥
१३ ॥
११. अर्हद्ब्रह्मस्थगोः प्राणोल्लासेन चरणोदयम् । विदधे स ददातु श्रीजीवदेवप्रभुः श्रियः ॥ १ ॥ निजप्राणैः परप्राणान् पूर्वेऽपि साङ्गदा दधुः । अक्षतो 'जीवजीवातुर्नापरो जीवदेववत् ॥ २ ॥ अद्य प्रातीन' ( ? ) कालीयो मादृक्षस्तस्य वर्णने । परं मां मुखरं कर्तुं तद्भक्तेर्नापरः प्रभुः ॥ ३ ॥ लवित्रं जाड्यकक्षस्य वहित्रं पापवारिधेः । धवित्रं दुःखधर्मस्य चरित्रं तस्य कीर्त्यते ॥ ४ ॥ जगत्प्राण :* पुरा देवो जगत्प्राणप्रदायकः । स्वयं सदाऽनवस्थानः स्थानमिच्छन् जगत्यसौ ॥ ५ ॥ वायदाख्यं महास्थानं गुर्जराव निमण्डनम् । ददौ श्रीभूमिदेवेभ्यो ब्रह्मभ्य इव मूर्तिभिः ॥ ६ ॥ युग्मम् । शालातालक' सम्बन्ध निवेशेन तदा मरुत् । निदधे ब्रह्मशालायां चैत्ये च परमेष्ठिनम् ॥ ७ ॥ मलयाद्रौ यथा सर्वे चन्दनन्ति महीरुहः । ब्राह्मणा वणिजश्चात्र तथासन् वायटाख्यया ॥ ८ ॥ अभूज्जातिः स्फुरज्जातिपुष्पसौरभ निर्भरा । सरसालिभिराराध्या तन्नाम्ना सर्वमूर्द्धगा ॥ ९ ॥ धर्मदेवः श्रियां धाम श्रेष्ठी त्रास्ति विश्रुतः । साक्षाद्धर्म इव न्यायार्जितद्रव्यप्रदानतः ॥ १० ॥ शीलभूस्तस्य कान्तास्ति नाम्ना शीलवती यया । आनन्दिवचसा नित्यं जीयन्ते चन्द्रचन्दनाः ॥। ११ ॥ तयोः पुत्रावुभावास्तां श्रेयःकर्मसु कर्मठौ । महीधरो महीपालोऽभिधाभ्यां विश्रुताविति ॥ महीपालोऽप्यभूत् कर्मदोषाद् देशान्तरभ्रमी । महीधरच सौभ्रात्रस्नेहाद् वैराग्यवानभूत् ॥ तत्रास्ति जंगमं तीर्थ जिनदत्तः प्रभुः पुरा । संसारवारिधेः सेतुः केतुः कामाद्यरिव्रजे ॥ १४ ॥ संप्राप्य सूत्रधारं यं सत्काष्ठोत्कर्षसंघटम् । संपूर्णसिद्धिसौधस्य मध्यमाध्यासताश्रिताः ।। १५ ।। अन्यदा तं प्रभुं नत्वा भवोद्विमो महीधरः । बन्धोर्विरहवैराग्यात् प्रार्थयज्जैनसङ्गमम् ॥ १६ ॥ योग्यं विज्ञाय तं तस्य पितरौ परिपृच्छय च । प्रव्रज्यां प्रददौ सूरिरभाग्यालभ्यसेवनः ॥ १७ ॥ गुरुशिक्षां द्विधादायाने कविद्याब्धिपारगः । अतिप्रज्ञाबलात् सोऽभूद्भूमिः परवादिनाम् ॥ भववारिधिनिस्तारपोताभं भविनां भुवि । तं शिष्यं स्वपदे न्यस्य गुरुः प्रेत्यश्रियोऽभजत् ॥ शाखानुगतनाम्नाऽसौ श्रीराशिलगुरुस्ततः । विद्याविनोदतः कालं गच्छन्तमपि वेद न ॥ २० ॥ १२. महीपालस्तथा तस्य बन्धू राजगृहे पुरे । प्रापद् दिगम्बराचार्यं श्रुतकीर्तिमिति श्रुतम् ॥ २१ ॥ प्रतिबोध्य ब्रतं तस्य ददौ नाम च स प्रभुः । सुवर्णकीर्तिरिति तं निजां चाशिक्षयत् क्रियाम् ॥ २२ ॥ श्रुतकीर्तिगुरुस्तस्यान्यदा निजं पदं ददौ । श्रीमदप्रतिचक्राया विद्यां च धरणार्च्चिताम् ॥ २३ ॥ परकायप्रवेशस्य कलां चासुलभां कलौ । भाग्यसिद्धां प्रभुः प्रादात् तादृग्योग्या हि तादृशः ॥ २४ ॥ तत्पुरागतवाणिज्यकृद्भ्यो ज्ञात्वा जनन्यथ । जगाम मिलनायास्य भर्तरि त्रिदिवं गते ।। २५ ।। मिलिता तस्य तद्गृह्यैर्मानिता मान्यतानिधिः । जननीदृग् गुरो रत्नखानिवत् कस्य नार्हिता ॥ २६ ॥ तीर्थकृद्धर्मतत्त्वानामविवादेऽपि काञ्चन । समाचारभिदां दृष्ट्वा निज एव सुतद्वये ॥ २७ ॥ अवदत् शङ्किता वत्स ! जैने धर्मेऽपि "वोऽन्तरम् । श्वेताम्बरो ऽतिनिष्ठाभूर्दृष्टोऽयं निःपरिग्रहः ॥ २८ ॥ किचिद्भवान् सुखी पूजालोलो बहुपरिग्रहः । तन्मे शंस कथं सिद्धिः प्राप्यते व्यापृतैर्जनैः ॥ २९ ॥ ततस्त्वं पूर्वजस्थाने समागच्छ मया सह । यथोभौ भ्रातरौ धर्म संविचार्यार्यसम्मतम् ॥ ३० ॥
१८ ॥ १९ ॥
1 CN मृतजीवातु । 2 N प्राचीन° 3N 'धर्मस्य । * 'वायुः' इति C टि० | 4 B तालाक° 5 A C परमेष्ठिनां । 6 N धर्मश्रेष्ठी । 7 N महीधर महीपालाभिधाभ्यां । 8 A दत्तप्रभुः । 9 A यः । 10BCN बलः । 11 B C निजपद । 12 A चान्तरम् ।
10
15
20
25
30