________________
388
४४
प्रभावकचरिते श्रीवर्धमानसंवत्सरतो वत्सरशताष्टकेऽतिगते । पञ्चाधिकचत्वारिंशताधिके समजनि वलभ्याः ॥ ८१॥ भङ्गस्तुरष्कविहितस्तस्मात् ते भृगुपुरं विनाशयितुम् । आगच्छन्तो देव्या निवारिताः श्रीसुदर्शनया ॥ ८२॥ श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते।
जिग्ये स मल्लवादी बौद्धास्तव्यन्तरांश्चापि ॥ ८३ ॥ श्रीसातवाहनाख्यो भूप इदं तीर्थमुद्धधार पुनः । श्रीपादलिप्तसूरिजप्रतिष्ठा व्यधात् तत्र ।। ८४ ॥
प्रत्यक्षीभूय तयोः पुरतो नाटयं सुदर्शना विदधे । विंशतितमतीर्थेश्वरनिरवधि'बहुमानशृङ्गारा ॥ ८५ ॥ ६४. श्रीआर्यखपुटवंशे सूरिः श्रीविजयसिंह इत्यासीत्। शमदमनियमतपस्याकमलाकमलोपमाकलितः॥८६॥ 10 अन्येद्युः शत्रुञ्जय रैवतकप्रभृतितीर्थमुख्येषु । तीर्थाधिपान् प्रणन्तुं व्यहरत् कृतसंयमोद्धारः ॥ ८७ ॥
समगस्त सुराष्ट्रायां शनैस्ततः प्राप रैवतकशैले । तं चारुरोह तीर्थस्वामिध्यानैकलीनमनाः ॥ ८८ ॥ 'श्रीनेमिनाथतीर्थे शासनरक्षाविचक्षणा देवी। श्रीमत्यम्बाभिधया प्रस्तावात् कथ्यते तदाख्यानम् ।। ८९॥
तञ्चेदं६५. काश्यपरोपितनगरे कासहदाख्ये समस्ति भूदेवः । श्रीसर्वदेवनामा वेदचतुष्कस्य पारगतः ॥ ९ ॥ 15 तस्यास्ति सत्यदेवीत्याख्या वरवल्लभा सतीरत्नम् । पुत्री च तयोरम्बादेवीनाम्नी 'सुकृतिमौलिः॥ ९१ ॥
यौवनसंप्राप्तां तामवृणोदतिथिश्च कोटिनगरीयः। कुलशीलरूपचारुः स सोमभट्टाख्यया विदितः॥१२॥ उद्वाह्य च स्वनगरे जगाम रामाजनाभिरामां-ताम् । उत्सवतो निजगेहं प्राविक्षत् परिहृतक्लेशः॥ ९३ ॥ एवं गच्छति काले पुत्रद्वयमजनि वृजिनमुक्तायाः । पूर्वो विभाकराख्यः शुभंकरो नामतोऽन्यश्च ॥१४॥ तत्र श्रीनेमिजिनान्तेवासि श्रीसुधर्मसूरीणाम् । मुनियुगलं तद्वेश्मनि भिक्षायैः विशदवृत्तमगात् ॥ ९५ ।। अम्बादेव्यपि निर्मलमनसा सिद्धं समस्तमप्यन्नम् । दानविधिविहितहर्षा व्यजीहरद् वासनैकविधिः ॥१६॥ प्रहितौ प्रणम्य साधू तावत् प्रायाच सोमभद्दश्च । कृतवैश्वदेवकृत्यं विना कथं रसवती स्पृष्टा ॥ ९७ ॥ इत्यपराधोद्भावनपूर्व दुर्वचनसंहतिमवादीत् । ताममुखविकारां च प्रजहार मुखं चपेटाभिः ॥ ९८ ॥ गृहमानुषैश्च सा मोचिताऽनुकम्पावशात् ततो वनिता । अपमानान्निरगच्छत् पुत्रावादाय सा गेहात् ॥१९॥ आरोहयदथ कट्यां लघु तथा चाकुलिं प्रसह्य गुरुम् । व्यमृशजिनमुनिदाने वरयित्रा'ऽहं पराभूता ॥१०॥ तस्मात् स एव मार्गः शरणं "मे भवतु जैनविधिविशदः ।
श्रीरवतगिरिमभि सा मानारूढा ययौ त्वरितम् ॥ १०१ ।। क्षुधिता तृषिता श्रान्ता पुनरुच्छ्रितमारुरोह गिरिराजम् ।
ध्यात्वेति-सुकृतकामा प्रणनामारिष्टनेमिजिनम् ॥ १०२ ।। चैत्यान्निर्गत्य ततो विश्रान्ता चूततरुतले तनुजः । परिपक्रिमफललंबी क्षुधातुरः प्रार्थयामास ।। १०३ ।। 30 तामस्य चापयित्वा श्रीनेमिस्मरणमथ विधायैषा । झम्पापातं चक्रे तस्माच्छिखरात् सपुत्रापि ॥ १०४ ।।
श्रीनेमितीर्थनाथस्मृतिवशतो देवतद्धिमाप तदा । विस्मृतकोपाटोपो विप्रोऽपि प्रापदनुतापम् ।। १०५।। अकथितवार्तो निलये सोऽप्यस्या आनुपदिकतां प्राप्य । आरूढो रैवतके सहकारं भैरवं" चाप ।।१०६॥
20
__ 1A "वरनिधि | 2N श्रीमन्नेमि । N श्रीमत्पद्मा। 4 BN समस्त। 5A सुकृत। 6N°वासी सुध। 7N शुद्ध। 8 N खरं । 9N वरयिखा। 10 N नास्ति 'मे'। 11 N रैवतं ।