________________
४२
386
15
प्रभावकचरिते
उर्फ चागमेसिवकेऊ सोहम्मे कुबेरदत्तो सणंकुमारम्मि। सिरिवाजकुंडलो भलोयकप्पंमि सिरिवम्मो ॥२७॥ पाणयकप्पे मुणिसुबओं य तित्थाहिवो भवे नवमे ।
इय संखेवो भणिओ वित्थरमेयं अओ वुच्छं ॥ २८ ॥ व्यवहारी च भृगुपुरात् समुद्रदत्ताख्य आययौ तत्र ।
निःसंख्यपण्यपूरितयानं स्थानं समस्तलक्ष्मीना(णा)म् ॥ २९ ॥ नृपतिस्तेन समैक्ष्यत तदर्पितप्राभृतैर्मुदितचित्तः । दानगुणादिस्वागत करणादेषोऽपि तमनुजग्राह ॥ ३० ॥ राज्ञः प्रसादवृद्ध्या साधोस्तदुचितविधानतश्चापि । सख्यमभूजिनधर्मे बोधश्चास्मादवनिपस्य ॥ ३१ ॥ सागरपोतेनापि च तत्रायातेन तद्वयस्येन । मैत्री राज्ञः समजनि तद्बोधसमानधर्मत्वात् ॥ ३२ ॥ अन्ते समाधिमरणात् प्राणतकल्पे नृपोऽभवद् देवः । सोऽहं तस्माच्युत्वा भरतक्षेत्रे नृपो जज्ञे॥३३॥ इत्याकर्ण्य तुरङ्गः प्रभुधर्मकथा' नृपेण सोऽनुमतः । सप्तदिनान्यनशनभृत् समाहितोऽगात् सहस्रारम् ॥३४॥ तत्र पुरन्दरसामानिकता सप्तदशसागरायुरसौ । भुञ्जानोऽवधिना प्राग्भवमस्मार्षीच्च तत्रस्थः ॥ ३५ ॥ सार्थद्वादशकोट्यस्तेन सुवर्णस्य ववृषिरे तत्र । राजा पुरलोकश्च प्रबोधितो जैनवरधर्मे ॥ ३६॥ चामीकररत्नमयं श्रीमुनिसुव्रतविभोस्तदा चैत्यम् । माघस्य पूर्णिमास्यां सुकृती स स्थापयामास ॥ ३७ ॥ माघस्य सितप्रतिपदि विभुरायादश्वरत्नबोधाय । तस्यैव सिताष्टम्यां तुरङ्गः सुरलोकमायासीत् ॥ ३८॥ इंति नर्मदातटेऽभूभृगुकच्छेऽश्चावबोध इति नाम्ना। तीर्थ समस्ततीर्थातिशायि पुण्यं प्रवृत्तमदः ॥३९।। श्रीसुव्रतनिर्वाणात् द्वादशसु ततः समासहस्रेषु । अधिकेषु द्वादशभिः पद्मश्चक्रीदमुद्दधे ॥ ४० ॥ हरिषेणचक्रवर्ती पुनरुद्धारं चकार दशमोऽस्य । एवं च वर्षलक्षा एकादश जग्मुरभ्यधिकाः॥४१॥
षण्णवतिसहस्राब्दैरुद्धारशते च तत्र जातेऽस्य । सुदर्शनाभ्युद्धारः प्रकीर्त्यते तदुत्पत्तिरथ ॥ ४२ ।। ६३. वैतात्यपर्वतोपरि रथनूपुरचक्रवालनाग्नि पुरे।
राजा विजयरथोऽभूत् तत्कान्ता विजयमालेति ॥ ४३ ॥ विजयाथो तहुहिता तीर्थानां प्रणमनाय किल यान्ती । कुक्कुटसप्पं पुरतोऽवतीर्णमालोकयामास ॥ ४४ ॥ अशकुन' इति पत्तिजनैरुपेक्षितवती प्रहण्यमानं सा । श्रीशान्तिनाथतीर्थ गत्वा च ननाम सा भावात्॥४५॥ तत्र च विद्याचारणयतिनीयतनैकनिष्ठचारित्राः । नत्वा जीववधस्योपेक्षायां सानुतापाभूत् ॥ ४६॥ तत्कर्म तनूचक्रे किश्चिदथान्ते खजीवितव्यस्य । निजगृहधनमोहातध्यानान्मृत्वाभवच्छ कुनिः ।। ४७ ।। स व्यालो व्याधोऽभूत् ततोऽन्यदा मासि भाद्रपदसंज्ञे। बहुदिनवर्षोपशमे वटवृक्षस्था च सा क्षुधिता॥४८॥ सप्तापत्यनिमित्तं स्वार्थ चाहारवीक्षिका शकुनिः व्याधस्य तस्य गेहे चश्नवा जगृहे पललखण्डम्॥४९॥-युग्मम् । उड्डीय चान्तरिक्षे गच्छन्ती प्रणिहितेषुणा तेन । श्रीसुव्रतचैत्यपुरः पतिता कण्ठागतप्राणा ॥५०॥ तत्पुण्यतोऽथ भानुभूषण इति यतियुगं च तत्रागात् । कृपया ताभ्यामाश्वासिता च पानीयसंसेकात् ॥५१॥ पञ्चपरमेष्ठिमवं साऽश्राव्यत तत्र यामयुगलाभ्याम् । तत्तीर्थध्यानपरा परलोकं सा ततः समगात् ॥५२॥ अस्ति च सागरतीरे दक्षिणखण्डेऽथ सिंहलद्वीपः । राजाऽत्र चन्द्रशेखरनामा कामाकृतिज्ञे॥५३॥
20
25
30
1 A समानबोधत्वात् । 2N कर्मकथा । 3C अवशकुन N अपश° 1 4 N पेक्षया । 5N°दपान्ते।