________________
385
६. विजयसिंहसूरिचरितम् । ६. श्रीविजयसिंहसूरिचरितम् ।
६१. श्रीविजयसिंहसूरि टिकासिद्धः कथं पथि गिरां स्यात् ।
तुष्टा दर्शनमात्रादु यस्याम्बाऽदात् सुरी गुटिकाः ॥ १ ॥ अष्टमहासिद्धिनिधेस्तस्य वदिष्यामि कमपि वृत्तलवम् । वृद्धकृतिवचःश्रवणप्रवणप्रणिधानपरतत्रः॥२॥ तीर्थमश्वावबोधं श्रीमेकलकन्यकातटे जयति । तत्र गुरुरसौ समभूत् तद्वृत्तान्तोऽपि वक्तव्यः ॥ ३ ॥5 कनकगिरिशिखरसोदरतुङ्गप्राकारवलयपरिकलितम् । श्रीपुरमिति नानासीत् पुरा पुरं सकलपुरमुकुटः॥४॥ तस्य च बहिरुद्याने समवासाद् द्वितीयजिननाथः । श्रीमानजितस्वामी तत्तीर्थ पूर्वमिति विदितम् ॥ ५॥ पश्चात्पुष्कलकालेऽतीते चन्द्रप्रभः प्रभुरवात्सीत् । उद्यान एतदीये नाना च सरखतीपीठे ॥६॥ पुनरपि बहुकालेन क्षीणं तद् भगरिति प्रथितनामा । उद्दभ्रे च महर्षि गुपुरमभवत् ततःप्रभृति ॥ ७ ॥ वंशे मेरुगिरीन्द्रे चन्द्रार्यमकिरणरजुविस्तारे । यत्कीर्तिवंशनटी नृत्यति विश्वेषु सभ्येषु ॥ ८॥ 10 स नृपतिरिह जितशत्रुः शत्रुश्रेणीपतङ्गगणदीपः।।
कलिकालकलुषतामसविघटनपटुरात्मविषयोऽभूत् ॥ ९॥-युग्मम् । छागानां शतषदकं त्रिन्यूनं सोऽन्यदा महीनाथः । विप्रोपदेशमासाद्य यज्ञविधये जुहाव भृशम् ॥ १० ॥ अन्त्ये दिने द्विजैस्तैरानाय्यत होतुमत्र पट्टाश्वः । रेवादर्शनतोऽस्य च पूर्वभवः 'स्मृतिपथं प्राप्तः ॥ ११ ॥ अथ मुनिसुव्रतनाथस्तं सप्तिं पूर्वजन्मसुहृदम् । ज्ञात्वा निश्येकस्यामतीत्य गव्यूतिविंशशतम् ॥ १२ ॥ 15 तस्य प्रबोधनार्थ तदा प्रतिष्ठाननामतो नगरात् । सिद्धपुरे विश्रम्य क्षणमेकमुपाजगामात्र ॥ १३ ॥ कोरिटकाभिधाने परिकरितत्रिंशता मुनिसहस्रैः। ..
बाह्योद्याने समवासार्षीचूतद्रुमस्याधः ॥ १४ ॥-त्रिभिर्विशेषकम् । सर्वज्ञ तं मत्वा सम्प्राप्तस्तेन वाजिना सहितः । राजा गत्वा नत्वा यज्ञफलं तदनु पप्रच्छ ॥ १५ ॥ अवदञ्च जिनाधीशः प्राणिवधात् ते भवन्ति नरकफलाः । अश्वश्च साश्रुनेत्रः प्रभुदर्शनतस्तदा जज्ञे॥१६॥20
जिनपतिरबोधयदमुं नृपतिसमक्षं यथा शृणु तुरङ्ग!। खं पूर्वभवं धीमन्नवधानपरश्च बुध्यस्व ॥ १७ ॥ ६२. प्रागत्र पुरेऽवात्सीत् समुद्रदत्ताख्यया वणिग् जैनः ।
तस्य च सागरपोतो मिथ्यादृष्टिः सुहृत् समभूत् ॥ १८ ॥ जीवाहिंसामुख्ये समुद्रदत्तेन बोधितो धर्मे । स द्वादशव्रतधरः शनैश्च सुकृतीश्वरः' समभूत् ।। १९ ।। तस्य प्राकर्मवशात् क्षयनामा चान्यदाऽभवद् रोगः । निजधर्मत्यागादयमस्याभूत् तन्निजाः प्राहुः॥२० ।।25 तस्यापि 'भावहानियाधिग्रस्तस्य संबभूव तदा । स्वकजनवचनैः को विप्रलभ्यते न चटुपटुभिर्वा ॥२१॥ पर्वण्युदगयनाख्ये क्रियमाणे लिङ्गपूरणमहे' च । आह्रियमाणेषु तथा प्राज्येष्वाज्येषु कुतपेभ्यः ॥ २२ ॥ अध्वन्युज्झिततल्लेशसंगताः किल घृतेलिमा अमिताः। किंकरपादाघातैःक्षुण्णाः स ददर्श सघृणमनाः ।। २३ ॥ प्रत्यावृत्तः सागरपोतः सदयो निनिन्द तं धर्मम् । निःशूकैस्तैश्च तदा स यष्टिमुष्ट्यादिभिः प्रहतः॥२४॥ आर्तध्यानान्मृत्वा तिर्यग्गतिभवशतेषु विभ्रम्य । अश्वः समभूश्च भवानथ मे शृणु भवमहो पूर्वम्।।२५।।30 अजनि पुरा चन्द्रपुरे श्रीवर्मा नरपतिः प्रथितकीर्तिः। आबोधिवीजलाभादहं भवे सप्तमे श्रीमान् ॥२६॥
1A श्रुतिपर्य। 2 0 नास्ति 'नखा'। 3 N सुकृतेश्वरः। 4 NC धर्महानि। 5 AC व्यस्तस्य । 6 N प्रलुभ्यते । 7N पूर्णमहे। 8N तदा।।
प्र०