________________
384
5
10
प्रभावकचरिते जनैराक्रुश्यमानश्च ततोऽसौ गुणिमत्सरी । निर्वास्यमानो न्यक्कारपूर्वमुर्वीपतेगिरा ॥ ३४३ ॥ रक्षितो मानितश्चाथ बन्धुबन्धुरसौहृदैः । श्रीपादलिप्तगुरुभिर्गुरुविद्यामदोज्झितैः ॥ ३४४ ॥ श्रावकाणां यतीनां च प्रतिष्ठा दीक्षया सह । उत्थापना प्रतिष्ठाईबिम्बानां शुसदामपि ।। ३४५ ॥ यदुक्तविधितो बुद्धा विधीयेतात्र सूरिभिः । निर्वाणकलिकाशास्त्रं प्रभुश्चक्रे कृपावशात् ॥ ३४६ ॥ प्रश्नप्रकाश इत्याख्यं ज्योतिःशास्त्रं च निर्ममे । लाभालाभादिपृच्छासु सिद्धादेशः'प्रवर्तते ।। ३४७ ॥ अन्यदायुः परिज्ञाय सह नागार्जुनेन ते । विमलादिमुपाजग्मुः श्रीनाभेयं ववंदिरे ॥ ३४८ ॥ सिद्धिक्षेत्रशिरःसारशिलां सिद्धिशिलातुलाम् । शमसंवेगनिधय एकामासेदुरादरात् ॥ ३४९ ॥ प्रायोपवेशनं सद्य आस्थाय शशिरोचिषा। धर्मध्यानाम्भसा विध्यापितरागादिवह्नयः ॥ ३५० ॥ मनोवचनकायानां चेष्टाः संहृत्य सर्वतः । शुक्लध्यानसमानान्तःकरणावस्थितिस्थिराः' ।। ३५१ ॥ द्वात्रिंशद्वासरान् सम्यग् लयलीनमनःक्रमाः। देहं जीर्णकुटीतुल्यमुज्झित्वा प्रकटप्रभाः॥ ३५२ ॥ द्वितीयकल्पे देवेन्द्रसामानिकतनूभृतः।
___अभूवन्नर्चिता भूपैः श्रीपादलिप्तसूरयः ॥ ३५३ ॥-चतुर्भिःकलापकम् । उत्पत्तिसिद्धिपटुरत्र स रुद्रदेवसूरिर्गुरुः श्रमणसिंहनिमित्तसिद्धः । विद्याभृदार्यखपुटप्रभुरेष सिद्धोपाध्याय इत्यतिशयप्रकटो महेन्द्रः ॥ ३५४ ॥ चत्वार इत्यनवधिप्रभसिद्धविद्याः श्रीपादलिप्तसहिता विनुता मयैते । यत्किंचिदत्र गदितं न चरित्रशेषमज्ञानतस्तदिह वृत्तविदः क्षमन्ताम् ॥ ३५५ ॥
श्रीचन्द्रप्रभसूरिपघमासीहंसमभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीपादलिताख्यया
श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गोऽगमत् पञ्चमः ॥ ३५६ ॥ पूर्वमुनिवृत्तवीते मम गौश्चरितातितृप्सितो मत्ता । कूटपथे गच्छन्ती वशिता प्रद्युम्नगोपतिना ॥ ३५७ ॥
॥ इति श्रीपादलिप्ताचार्यप्रबन्धः पञ्चमः॥ ॥ ग्रन्थानं० ३७३, अक्षर २८ उभयं ११०८ अक्षर ११ ॥ छ ।
15
1A B सिद्धादेशं । 2N मते। 3A.Cचेटी। 4A स्थितिः स्थिरा: C स्थिति स्थिरी। 5N सिंहः । B आदश 'इति श्रीप्रद्युम्नसूरिविरचिते श्रीपादलिप्ताचार्यप्रबन्धः' एतादृशोऽयं पुष्पिकालेखो लभ्यते ।