________________
383
५. पादलिप्तसूरिचरितम् ।
पौनःपुन्येन भज्यन्ते निष्पाद्यन्ते पुनः पुनः । एवं च.बलमित्रस्य सर्वखं निष्ठितं तदा ॥ ३१६॥
श्रीसातवाहनो दुर्ग मंत्रिबुद्ध्या ततोऽग्रहीत् । तनिगृह्य महीपालं नगरं खं ययौ मुदा ॥ ३१७ ॥ ६१४. अन्यदा तस्य राजेन्दो राज्यं विद्धतः सतः । चत्वारः शास्त्रसंक्षेपकवयो द्वारमभ्ययुः॥३१८॥ प्रतीहारेण ते राज्ञो विज्ञप्य भवनान्तरा । मुक्ता एकैकपादं च श्लोकस्याहुनृपाप्रतः ॥ ३१९ ।। तथा हि
5 जीर्णे भोजनमात्रेयः; कपिलः प्राणिनां दया।
बृहस्पतिरविश्वास, पाञ्चाल' स्त्रीषु मार्दवम् ॥ ३२०॥ पूर्व प्रशस्य' तेषां स महादानं ददौ प्रभुः । परिवारो न किं स्तोतीत्युक्ते तैराह भूपतिः ॥ ३२१ ॥ भोगवत्यभिधां वारवनितां त्वं स्तुतिं कुरु । पादलिप्तं विना नान्यः स्तोतव्यो मम साऽब्रवीत् ॥३२२॥ आकाशमार्गजंघालो विद्यासिद्धो महाक्रियः । पादलिप्ताद् ऋते कोऽन्य एवंविधगुणावनिः ॥ ३२३ ॥ 10 'सांधिविग्रहिको राज्ञः शंकरो नाम मत्सरी । असहिष्णुः स्तुति तस्यावादीदादीनवस्थितिः ॥ ३२४ ॥ मृतो जीवति यस्तस्य पाण्डित्यं नकटं वयम् । मन्यामहेऽपि ते कीरा विद्वांसो गगनेचराः ॥ ३२५ ॥ भोगवत्याह तत्रेदमपि संभाव्यते ध्रुवम् । अतुल्यप्रभावा जैना देवा इव महर्षयः॥ ३२६॥ मानखेटपुरात् कृष्णमापृच्छय्य स भूपतिः । श्रीपादलिप्तमाह्वासीदेतस्मादेव कौतुकात् ॥ ३२७॥ आययौ नगराद्वाह्योद्याने जैनो मुनीश्वरः । विद्वान् बृहस्पतित्विा परीक्षामस्य चक्रिवान् ॥ ३२८॥ 15 विलीनसर्पिषा पूर्ण रौप्यकचोलकं ततः । प्रेषिवान् निपुणेनेष स प्रभोस्तदर्शयत् ।। ३२९ ॥ धारिणीविद्यया सूचीमवस्थाप्योर्द्धसंस्थितिं । प्रेषयत् तेन तद् दृष्टं विषण्णोऽथ बृहस्पतिः॥ ३३०॥ अथाभ्यागत्य भूपालः प्रवेशोत्सवमादधे । गुरोरुपाश्रयस्तस्य महाश्व प्रदर्शितः ॥ ३३१ ॥ कथा तरङ्गलोलाख्या व्याख्याताऽभिनवा पुरः । भूपस्य तत्र पाञ्चाल: कविर्भृशमसूयितः ॥ ३३२ ॥ प्रशंसति कथां नैव दूषयेत् प्रत्युताधिकम् । रासभस्य मुखात् किं स्यात् शान्तिपानीयनिर्गमः ॥ ३३३ ॥ 20 माथेभ्यो मुषित्वार्थबिन्दु कथेयमाथि । बालगोपाङ्गमारङ्गसङ्गि ह्येतद्वचः सदा ॥ ३३४॥
विदुषां चित्तरङ्ग नोत्पादयेत् प्राकृतं हि तत् । स्तौति भोगवती ह्येतत् तादृशां तादृगौचिती ।। ३३५ ॥ ६१५. अन्यदा कपटात् स्वस्य मृत्युमैक्षयत प्रभुः । 'हाहा! पूत्कारपूर्व च जनस्तत्रामिलद् घनः ॥ ३३६ ॥
शिबिकान्तस्तनुः साधूक्षिप्ता यावत्समाययौ । वादित्रैर्वाद्यमानश्च पश्चालभवनाप्रतः ॥ ३३७ ॥ तावद् गेहाद् विनिष्क्रामन् जज्ञेऽसौ शोकपूरितः । आह हाहा ! महासिद्धिपात्रं सूरिययौ दिवम्॥३३८॥25 मादृशोऽसूययाक्रान्तः सत्पात्रे सूनृतव्रते । अकुर्वत दृशो रक्ता मोक्षो नास्ति तदेनसः ।। ३३९ ।।
यत उक्तम्आकरः सर्वशास्त्राणां रत्नानामिव सागरः। गुणैर्न परितुष्यामो यस्य मत्सरिणो वयम् ॥ ३४०॥
तथासीसं कहवि न फुढे जमस्स पालित्तयं हरंतस्स।
जस्स मुहनिज्झराओं तरंगलोला नई बूढा ॥ ३४१॥ पंचालसत्यवचनाज्जीवितोहऽमिति ब्रुवन् । उत्तस्थौ जनताहर्षारावेण सह सूरिराद ॥ ३४२ ॥ 1A N पाचालत्री । 2 A प्रवेश्य । 3 N संस्थिति । 4 A B द्वेषयेत् ; C देषाय। 5 N दाहात् । 6 N साधुक्षिप्वा; C साधूरिक्षावा।
80