________________
प्रभावकचरिते
382
10
स जिघ्रन् विमृशन् पश्यन् स्वादयन् संस्पृशन्नपि । प्रज्ञाबलादौषधानां जज्ञे सप्ताधिकं शतम् ॥ २८६ ॥ विधायौषधसंयोगं ततः कल्कं चकार सः । पादमालेपयत् तेनोच्छलितो गगनं प्रति ॥ २८७ ॥ स ताम्रचूडसंपातं कृत्वा च न्यपतद् गुणी । उच्चैःप्रदेशात् पातेन जानौ गुल्फे च पीडितः ॥ २८८ ॥ रक्ताभ्यक्तव्रणकिन्नजको दृष्टः शमीश्वरैः । उक्तं च किमहो! पादलेपः सिद्धो गुरुं विना॥ २८९ ॥ सोऽब्रवीच स्मितं कृत्वा नास्ति सिद्धिर्गुरु विना । निजप्रज्ञाबले किंतु परीक्षां चक्रिवानहम् ॥ २९० ॥ प्राह श्रीपादलिप्तोऽपि प्रसन्नस्तस्य सत्यतः । शृणु नाहं नतेस्तुष्टो रससिद्ध्या न तेऽनया ॥ २९१ ॥ शुश्रुषयानया नापि; परं प्रज्ञाबलेन ते। तोषोंह्रिक्षालनात् को हि वस्तुनामानि बुध्यते ॥ २९२ ।। ततो दास्यामि ते विद्यां परं मे गुरुदक्षिणाम् । कां दास्यसि स चोवाच यामादिशसि मे प्रभो!॥२९३ ॥ उचे च गुरुणा सिद्ध ! त्वयि स्निग्धं मनो मम । उपदेक्ष्यामि ते पथ्यं तथ्यं गाथां ततः शृणु ।। २९४॥
साचदीहरफर्णिदनाले महिहरकेसरदिसाबहुदलिल्ले ।
ओंपियइ कालभमरो जणमयरन्दं 'पुहइपउमे ॥ २९५ ॥ ततो विश्वहितं धर्ममाद्रियख जिनाश्रयम् । तथेति प्रतिपन्ने च तेन तद् गुरुरादिशत् ॥ २९६॥ आरनालविनिद्धांततन्दुलामलवारिणा । पिष्ट्रीषधानि पादौ च लिप्त्वा व्योमाध्वगो भव ॥ २९७॥ तथैव विहितेऽसौ च जगाम गगनाध्वना । पक्षिराजवदुडीय यथाभिलषितां भुवम् ।। २९८ ॥ कृतज्ञेन ततस्तेन विमलादुरुपत्यकाम् । गत्वा समृद्धिभाक चक्रे पादलिप्ताभिधं पुरम् ।। २९९ ॥ अधित्यकायां श्रीवीरप्रतिमाधिष्ठितं पुरा । चैत्यं विधापयामास स सिद्धः साहसीश्वरः ॥ ३०॥ गुरुमूर्ति च तत्रैवास्थापयत् तत्र च प्रभुम् । प्रत्यष्ठापयदाहूयाईबिम्बान्यपराण्यपि ॥ ३०१ ॥ श्रीपादलिप्तसूरिश्च श्रीवीरपुरतः स्थितः । स्तवं चक्रे वरं 'गाहाजुअलेणे'ति संज्ञितम् ॥ ३०२ ॥ गाथाभिश्चेति सौवर्ण-व्योमसिद्धी सुगोषिते । प्रभुर्जजल्प नाभाग्याः प्रबुध्यन्तेऽधुनातनाः॥ ३०३ ॥. तथा रैवतकक्ष्माभृदधो दुर्गसमीपतः । श्रीनेमिचरितं श्रुत्वा तादृशाप्तप्रभोर्मुखात् ॥ ३०४ ॥ कौतुकात् तादृशं सर्वमावासादि व्यधादसौ । दशाईमण्डपं श्रीमदुप्रसेननृपालयम् ॥३०५॥ विवाहादिव्यवस्थां च वेदिकायां व्यधात् तदा । अद्यापि धार्मिकैस्तत्र गतैस्तत् प्रेक्ष्यतेऽखिलम् ॥ ३०६॥
15
-
20
६१३. इतः पृथ्वीप्रतिष्ठाने नगरे सातवाहना। सार्वभौमोपमः श्रीमान् भूप आसीद् गुणावनिः॥३०॥
तथा श्रीकालकाचार्यस्वस्नीयः श्रीयशोविधिः । भृगुकच्छपुरं पाति बलमित्राभिधो 'नृपः॥३०८।। अन्येाः पुरमेतच्च रुरुधे सातवाहनः । द्वादशाब्दानि तत्रास्थाद् बहिर्न व्याहतं तु तत् ॥ ३०९॥ अथाशक्यग्रहे दुर्गे निर्विण्णश्चिरकालतः । श्रीपादलिप्तशिष्यस्तन्मत्री नाथं व्यजिज्ञपत् ॥ ३१०॥ ग्राहयिष्याम्यहो दुर्ग भेदात् तत् प्रेषयख माम् । एवमस्त्विति तेनोक्त निर्ययौ शिबिरात्ततः ॥ ३११ ॥ स भागवतवेषेण प्राविशन्नगरान्तरा । भूपालमन्दिरे गत्वा तन्नाथं च व्यलोकयत् ॥ ३१२॥ जीर्णदेवगृहोद्धारो' महादानानि सक्रिया । पुण्याय स्युर्यतो दुर्गरोधाद्यापन्निवर्तते ॥ ३१३ ॥ सोऽपि संरोधनिर्विण्णस्तदाक्षिप्तो व्यधाददः । धर्मोपदेश आपत्सु कार्यपक्षे हि जायते ॥ ३१४ ॥ धर्मस्थानानि भज्यन्ते बहिर्यत्राश्म"गोलकैः । समारचयते राजा तस्य धर्मोपदेशतः॥३१५ ॥
1 BN °षधीनां । 2 N दापयसि । 3 BN तुहह। 4 BN ऽभवत् । 5 N नृप । 6N भवत् ।7 A गृहोद्धारे। 8 N दानादि°19N स्फूर्यते; A Bस्फुर्यतो। 10 N रोधाद्यावनि। 11 A यत्रा।