________________
372
प्रभावकचरिते ५. श्रीपादलिप्तसूरिचरितम् ।
15
६१. जयन्ति पादलिप्तस्य प्रभोश्चरणरेणवः । श्रियः संवनने वश्यचूर्णं तत्प्रणताङ्गिनाम् ॥ १॥
गुणैकदेशमप्यस्य किमहं वर्णितुं क्षमः । जडस्तथापि 'तद्भक्तिर्लोक*युग्मोपकारिणी ॥ २॥ विमृश्यैवं भणिष्यामि पूज्यैर्मस्तकहस्तिवः । खण्डखण्डश्रुतं वृत्तं चित्रं शृणुत कौतुकात् ॥ ३ ॥ सरय-जाह्नवीवारिसेवाहेवाकिमानवा । अस्ति विस्तारकुशला कोशला नामतः पुरी ॥४॥ तत्रासीद् हास्तिकाश्वीयां पहस्तितरिपुत्रजः । विजयब्रह्म इत्याख्याविख्यातः क्षितिनायकः ॥ ५ ॥ संफुल्लमल्लिकावल्लीकुसुमप्रोल्लसद्यशाः। फुल्लाख्यः फुल्ललक्ष्मीकः श्रेष्ठी श्रेष्ठगुणावनिः ॥६॥ रूपेणाप्रतिमा तस्य प्रतिमाख्याऽतिवल्लभा । सुधा मुधाकृता यस्या गिरयाऽगाद् रसातलम् ॥७॥ अपत्यीयितचित्तायास्तस्या हस्तनिरीक्षणम् । होराविद्यामहामन्त्रावन्ध्यागर्भकराण्यपि ॥८॥ औषधानि प्रयुक्तानि क्षेत्रपद्रादिदेवताः । उपयाचितलक्षैश्चाराद्धा आसंश्च निष्फलाः ॥९॥-युग्मम् । तीर्थस्नानप्रयोगाश्च यथाकथनतः कृवा: अपत्यार्थमहो! मोहः स्त्रीणां सौहृत्यवज्जने ॥१०॥ अस्ति श्रीपार्श्वनाथस्य चैत्ये शासनदेवता । वैरोट्या तामटाट्या' या निर्विण्णा सा समाश्रयत् ॥ ११ ॥ कर्पूरमृगनाभ्यादिभोगैः संपूज्य तामसौ । उपवासळधादष्टाह्निकामेकाग्रमानसा ॥ १२ ॥ अष्टमेऽहनि तुष्टा सा प्रत्यक्षीभूय तां जगौ । वरं वृणु तया पुत्रो ययाचे कुलदीपकः ॥ १३ ॥ अथो फणीन्द्रकान्ताऽसावादिदेश सुते ! शृणु । पुरा नमि-विनम्याख्यविद्याधरवरान्वये ।। १४ ॥ आसीत् कालिकसूरिः श्रीश्रुताम्भोनिधिपारगः । गच्छे विद्याधराख्यस्यायनागहस्तिसूरयः ॥ १५ ॥ खेलादिलब्धिसम्पन्नाः सन्ति त्रिभुवनार्चिताः ।
पुत्रमिच्छसि चेत्तेषां पादशौचजलं पिबेः' ॥ १६ ॥-त्रिभिर्विशेषकम् । श्रुत्वेति चैत्यतः प्रातस्तेषामागादुपाश्रये । प्रविशन्ती च साऽपश्यत् साधुमेकं तटस्थितम् ॥ १७ ॥ करस्थप्रभुपादाब्जक्षालनोदकपात्रकम् । तत्पार्श्वे प्रार्थनापूर्व तत्पयः साऽपिबन्मुदा ॥ १८ ॥-युग्मम् । अथ तत्राप्रतो गत्वा नमश्चक्रे प्रभोः पदौ । धर्मलाभाशिषं दत्वा निमित्तं चाह सद्रुः ॥ १९॥ .. अस्मत्तो दशभिर्हस्तैर्दूरे पीतं त्वयोदकम् । दशभिर्योजनैरन्तरितो वर्धिष्यते सुतः ॥ २०॥ . यमुना परतीरेऽत्र" मथुरायां प्रभावभूः । भविष्यन्ति तथान्ये ते नवपुत्रा महाद्युतः ।। २१ ॥ साहाथ प्रथमः" पुत्रो भवतामर्पितो मया । अस्तु श्रीपूज्यपार्श्वस्थो दूरस्थस्यास्य को गुणः ॥ २२ ॥ श्रुत्वेत्याह प्रभुः सङ्घानन्तोद्धारादिशूकरः । स भविष्यति ते पुत्रः सुत्रामसचिवो धिया ॥ २३ ॥ इत्यादाय प्रभोर्वाक्यं शकुनग्रन्थिबन्धिनी । गृहं ययौ गृहेशस्य तुष्टा वृत्तं न्यवेदयत् ॥ २४ ॥ गर्भोऽभूत् तद्दिनेऽमुष्या नागेन्द्रस्वानसूचितः । तदौचित्यकृत"श्चास्या वृद्धः साधं मनोरथैः ।। २५ ॥ दिनेषु परिपूर्णेषु सुतो जज्ञे सुलक्षणः । रूपेणातिस्मरः श्रीमांस्तेजसा चातिभानुमान् ॥ २६ ॥
20
1 N तस्योति । * 'अहिलोक परलोक' इति B टि.12 N कास्मीया 1 3 C विज्ञातः; A B°विख्यातक्षि। 4 N°प्रतिमानस्य ।
+ विन्ध्यो गजेन मलयो मलयोद्भवेन रत्नेन रोहणगिरिर्जगति प्रसिद्धः ।
मुक्ताफलेन सरितामधिपो यथैव गोत्रं तथैव तनयेन कुलोद्भवेन ॥ १ ॥ इति B टिप्पणी । 5 BN सौहत्यहाजने। B सौहत्यवजने। 6 N नाम विद्याया। 7A पिब, C पिबे। 8 BN नमित्तं । 9 B यमुनापुर। 10 N च। 11 A प्रथमपु°। 12 A °कृतेश्वा ।