________________
५. पादलिप्तसूरिचरितम् । वैरोव्यायास्ततः पूजां कृत्वा तत्पादयोः पुरः । त्यस्यातो गुरुपादान्ते मुक्तस्तेषां तथार्पितः ॥ २७॥ . वर्द्धतामस्मदायत्त इति प्रत्यर्पितः स तैः । प्रवर्धितोऽतिवात्सल्यात् तथा तद्गुरुगौरवात् ॥ २८ ॥ नागेन्द्राख्यां ददौ तस्मै फुल्ल उत्फुल्ललोचनः । आत्तो गुरुभिरागत्य स गर्भाष्टमवार्षिकः ॥ २९ ॥ तद्गुरुभ्रातरः सन्ति संगमसिंहसूरयः । आदेशं प्रददुस्तेषां प्रभवः शुभमायतौ ॥ ३० ॥ प्रव्रज्यां प्रददुस्तस्य शुभे लग्ने स्वरोदये । उपादानं गुरोर्हस्तं शिष्यस्य प्राभवेन तु ॥ ३१ ॥
5 गणिश्च मण्डनो नाम तदीयगणमण्डनः । आदिष्टः प्रभुभिस्तस्य शुश्रूषाध्यापनादिषु ॥ ३२ ॥ वैदग्ध्यातिशयादन्यपाठकानां पुरोऽपि यत् । ख्यातं तदपि गृह्णाति खपाठ्येषु तु का कथा ॥ ३३ ॥ लसल्लक्षण-साहित्य-प्रमाण-समयादिभिः । शाखैरनुपमो जज्ञे विशेशो वर्षमध्यतः ॥ ३४ ।।
गुणैरुत्तमता प्राप्य नृषु प्रथमरेखया । धूनन्नवनवाविश्वलक्षणेभ्योऽधिकस्ततः ॥ ३५ ॥ ६२. अन्येद्यरारनालाय प्रहितो गुरुभिस्तदा । विधिना तत् समादायोपाश्रये पुनराययौ ।। ३६ ॥
10 . तदीर्यापथिकीपूर्वमालोचयदनाकुलः । गाथया कोविदश्रेणीहृदयोन्माथया ततः ॥ ३७॥
तथा हिअयं तंबच्छीए अपुल्फियं पुप्फदंतपंतीए ।
'नवसालिकंजियं नववहूइ कुडएण' मे दिन्नं ॥ ३८॥ श्रुत्वेतिगुरुभिः प्रोक्तः शब्देन प्राकृतेन सः । पलित्तो इति शृङ्गाराग्निप्रदीप्ताभिधायिना ॥ ३९॥ 15 स च व्यजिज्ञपत् पूज्यैः शिष्यः कर्णात्प्रसाद्यताम् । श्रुत्वेति प्रज्ञया तस्य तुतुषुर्गुरवो भृशम् ॥ ४०॥ विमृश्येत्यतिहल्लासपूरितास्ते* तदप्रतः । पादलितो भवान् व्योमयानसिद्ध्या विभूषितः ॥४१॥ इत्यसौ दशमे वर्षे गुरुभिर्गुरुगौरवात् । प्रत्यष्ठाप्यत पट्टे स्खे कषपट्टे प्रभावताम् ॥ ४२ ॥
मथुरायां गुरुः प्रैषीदसंख्यातिशयाश्रयम् । तेजोविस्तारसंघोपकारहेतोस्तमन्यदा ॥ ४३ ॥ ६३. दिनानि कतिचित् तत्र स्थित्वाऽसौ पाटलीपुरे । जगाम तत्र राजास्ति मुरण्डो नाम विश्रुतः ॥ ४४ ॥20
केनापि तस्य चित्रायसूत्र'प्रथित वृत्तकः । गूढवक्त्रमिलत्तन्तुचयाज्ञाताव'सानकः ॥४५॥ ढौकितः कन्दुकः पादलिप्तस्य च गुरोः पुरः ।।
राज्ञा प्राहीयत प्रज्ञापरीक्षावीक्षणोद्यमात् ॥ ४६ ।।-युग्मम् । अथोत्पन्नधिया सरिर्विला'ल्योष्णोदकाप्लवैः । सिककं निपुणं प्रेक्ष्य तत्तन्तुप्रान्तमाप सः॥४७॥ उन्मोच्य प्रहितो राज्ञे तद्वद्ध्यासौ चमत्कृतः । प्रज्ञाविज्ञाततत्त्वाभिः कलाभिः को न गृह्यते ॥४८॥ 25 तथा गङ्गातरोर्यष्टिः समा श्लक्ष्णा समर्पिता" । तन्मूलाग्रपरिज्ञानहेतवे स्वामिना भुवः॥४९॥ तारयित्वा जले मूले गुरुत्वात् तन्निमज्जनात् । अग्र-मूले परिज्ञायाचख्यौ राज्ञः पुरस्ततः ॥५०॥ तथा समुद्रकोऽनीक्ष्यसन्धिः सूरेः प्रदर्शितः । उष्णोदकात् समुद्धाट्य तच्चित्रं प्रकटीकृतम् ॥ ५१ ॥ श्रीपादलिप्ताचार्येण तन्तुग्रथितनुम्बकम् । पेशीकोशायितं वृत्तं प्रहितं राजपर्षदि ॥ ५२॥ उन्मोचितं न तत् तत्र केनापि मुमुचे ततः । तद्गुप्तं तेन मोच्येत नान्यरित्यभि भाषिभिः ॥ ५३॥ 30
1A अतो। 2 B°नवचवा । 3 'घडाथी' इति Bटि.। * 'प्रीणाति यः स्वचरितैः पितरं स पुत्रो यद् भर्तुरेव हितमिच्छति तत्कलत्रम् ।
तन्मित्रमापदि सुखे च समक्रिय यत् एतत् त्रयं जगति पुण्यकृतो लभन्ति ॥१॥ इति B टिप्पणी । 4 B प्रभावनां। 5 N चित्रायस्तत्र। 6 C°ग्रंथित° 17 N°तंतुक्यारकान्ता । 8CN विलोल्यो । 9B °दकोप्ल। 10CN सिक्थकं । 11 A समाप्तिा । 12 N यतिभाषि।