________________
४. कालकसूरिचरितम् ।
श्रीसीमंधरतीर्थेशनिगोदाख्यानपूर्वतः । इन्द्रप्रश्नादिकं ज्ञेयमार्यरक्षितकक्षया ।। १५३ ॥ श्रीजैनशासनक्षोणीसमुद्धारादिकच्छपः । श्रीकालकप्रभुः प्रायात् प्रायाद्देवभुवं शमी ॥ १५४ ॥ श्रीमत्कालकसूरि संयमनिधेर्वृत्तं प्रवृत्तं श्रुतात् श्रुत्वात्मीयगुरोर्मुखादवितथख्यातप्रभावोदयम् । संधं मयका तमस्ततिहरं श्रेयः श्रिये जायताम्
श्रीसंघस्य पठन्तु तच्च विबुधा नन्द्याच कोटीः समाः ॥ १५५ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्री पूर्वर्षिचरित्ररोहणगिरौ श्रीकालकाख्यानकं श्रीमनमुनीन्दुना विशदितः शृङ्गचतुर्थोऽभवत् ॥ १५६ ॥
॥ इति श्रीकालकाचार्य प्रबन्धः * ॥
॥ ग्रंथाग्र १५७ ॥ अ० २३ ॥ उभयं ७३४ ॥ अक्षर ॥ १५ ॥
371
* इयं समाप्तिसूचिका पंक्तिर्नोपलभ्यते ACN आदर्शषु ।
२७
5
10