________________
367
४. कालकसूरिचरितम् ।
कर्मसंयोगतस्तत्र वजन्तीमैक्षत स्वयम् । जामि कालकसूरीणां काको दधिघटीमिव ॥ २९ ॥-युग्मम् । हा रक्ष रक्ष सोदर्य! 'क्रन्दन्तीं करुणवरम् । अपाजीहरदत्युग्रकर्मभिः पुरुषैः स ताम् ॥ ३० ॥ साध्वीभ्यस्तत् परिज्ञाय कालकप्रभुरप्यथ । स्वयं राजसमज्यायां गत्वावादीत् तदप्रतः ।। ३१ ।। वृत्तिर्विधीयते कच्छे रक्षायै फलसंपदः । फलानि भक्षयेत् 'सैवाख्येयं कस्याप्रतस्तदा ॥ ३२ ॥ राजन् ! समग्रवर्णानां दर्शनानां च रक्षकः । त्वमेव तन्न ते युक्तं दर्शनि व्रतलोपनम् ॥ ३३ ॥ उन्मत्तकभ्रमोन्मत्तवदुन्मत्तो नृपाधमः । न मानयति गामस्य म्लेच्छवद् ध्वंसते तथा ॥३४॥ संन मश्रिभिः पौरैरपि विज्ञापितो दृढम् । अवाजीगणदारूढो मिथ्यामोहे गलन्मतिः ॥ ३५ ॥ प्राकक्षात्रतेज आचार्य उन्निद्रमभजत् ततः । प्रतिज्ञां विदधे घोरां तदा कातरतापनीम् ॥ ३६ ।। जैनापभ्राजिनां ब्रह्मबालप्रमुखघातिनाम् । अर्हद्विम्बविहन्तणां लिप्येऽहं पाप्मना स्फुटम् ॥ ३७॥ न चेदुच्छेदये शीघ्रं सपुत्रपशुबान्धवम् । अन्यायकर्दमकोडं विब्रुवन्तं नृपब्रुवम् ॥ ३८ ॥-युग्मम् । 10 असंभाव्यमिदं तत्र सामान्यजनदुष्करम् । उक्त्वा निष्कम्य दम्भेनोन्मत्तवेषं चकार सः ॥ ३९ ॥ एकाकी भ्रमति स्मायं चतुष्के चत्वरे त्रिके। असम्बद्धं बदन् द्वित्रिश्चेतनाशून्यवत् तदा ॥४०॥ गर्दभिल्लो नरेन्द्रश्चेत् ततस्तु किमतः परम् । यदि देशः समृद्धोऽस्ति ततस्तु किमतः परम् ॥ ४१ ॥ वदन्तमिति तं श्रुत्वा जनाः प्राहुः कृपाभरात् । स्वसुर्विरहितः सूरिस्ताहगूपहिलतां गतः॥४२॥-युग्मम् ।
दिनैः कतिपयैस्तस्मानिर्ययावेक एव सः । पश्चिमां दिशमाश्रित्य सिन्धुतीरमगाच्छनैः ॥ ४३ ॥ 15 ६३. शाखिदेशश्च तत्रास्ति राजानस्तत्र शाखयः । शकापराभिधाः सन्ति नवतिः षनिरर्गला ॥ ४४ ।।
तेषामेकोऽधिराजोऽस्ति सप्तलक्षतुरङ्गमः। *तुरङ्गायुतमानाचापरेऽपि स्युनरेश्वराः॥ ४५ ॥ एको माण्डलिकस्तेषां प्रैक्षि कालकसूरिणा । अनेककौतुकप्रेक्षाहृतचित्तः कृतोऽथ सः॥४६॥ असौ विश्वासतस्तस्य वयस्यति तथा नृपः । तं विना न रतितस तं बहुक्तैर्यथा क्षणम् ॥ ४७॥ सभायामुपविष्टस्य मण्डलेशस्य सूरिणा। सुखेन तिष्ठतो गोष्ठयां राजदूतः समाययौ ॥४८॥ प्रवेशितश्च विज्ञप्ते प्रतीहारेण सोऽवदत् । प्राचीनरूदितो भक्त्या गृह्यतां राजशासनम् ॥ ४९॥ असिधेनुं च भूपोऽथ तद्गृहीत्वाशु मस्तके । उर्द्धभूयाथ संयोज्य वाचयामास च स्वयम् ॥ ५० ॥ इति कृत्वा विवर्णास्यो वक्तुमप्यक्षमो नृपः । विलीनचितः श्यामाङ्गो" निःशब्दाषाढमेघवत् ॥ ५१ ।। पृष्टश्चित्रान्मुनीन्द्रेण" प्रसादे स्वामिनः स्फुटे । आयाते प्राभृते हर्षस्थाने किं विपरीतता ॥५२॥ तेनोचे मित्र! कोपोऽयं न प्रसादः प्रभोर्ननु । प्रेष्यं मया शिरश्छित्वा स्वीयं शत्रिकयानया ॥५३॥ 25 एवं कृते च वंशे नः" प्रभुत्वमवतिष्ठते । नो चेद् "राज्यस्य राष्ट्रस्य विनाशः समुपस्थितः ।। ५४ ॥
शनिकायामथैतस्यां षण्णवत्यङ्कदर्शनात् । मन्ये षण्णवतेः सामन्तानां क्रुद्धो धराधिपः ॥ ५५ ॥ ६४.सर्वेऽपि गुप्तमाह्वाय्य सूरिभिस्तत्र मेलिताः । तरीभिः सिन्धुमुत्तीर्य सुराष्ट्रां ते समाययुः ॥ ५६ ॥
घनागमे समायाते तेषां गतिविलम्बके । विभज्य षण्णवत्यशैस्तं देशं तेऽवतस्थिरे ॥ ५७ ॥ राजानस्त तथा सूरा वाहिनीव्यूहवृद्धिना। राजहंसगुहा भूयस्तरवारितरङ्गिणा ॥ ५८ ॥
80 बलभिद्धनुरुल्लासवता चाशुगमीभृताए । समारुध्यन्त मेघेन । बलिष्ठेनेव शत्रुणा ॥ ५९॥
1 BC कन्दन्ती। 2 N करुणं । 3 N भक्षये शेवा। 4 N तथा। 5 B दयनि । 6N तापिनीं। 7 A °वं । * 'दस सहन' इति B टि.। 8 A °N परेऽपि । 9N विज्ञप्तेः। 10 B श्यामाको। 11C नरेन्द्रण। 12 N मे। 13 N राष्ट्रस्य राज्यस्य । । एतत्पूर्वार्द्धस्थाने मुद्रितपुस्तके-'साध्वी साध्वी खया पाप श्येनेन चटकेव यत्' एतादृशः पाठो लभ्यते । 'बाण' इति B टि.।