________________
356
प्रभावकचरिते ४. श्रीकालकसूरिचरितम् ।
10
३१.श्रीसीमंधरतीर्थेशविदितोऽनणुतो गुणात् । कुतश्चिदपि सोऽव्याद्वः कालकः सूरिकुञ्जरः ॥ १॥
प्राच्यैर्बहुश्रुतैर्वृत्तं यस्य पर्युषणाश्रयम् । आदृतं कीर्यते किं न शकटी शकटानुगा ॥ २ ॥ श्रीधरावासमित्यस्ति नगरं न' गरो जयी । द्विजिह्वास्यसमुद्गीर्णो यत्र साधुवचोऽमृतैः ॥ ३ ॥ आशाकम्बावलंबाढ्या' महाबलभरोच्छ्रिता ।
कीर्ति-पताकिका यस्याक्रान्तव्योमा गुणाश्रया ॥४॥-युग्मम् । श्रीवैरिसिंह' इत्यस्ति राजा विक्रमराजितः । यत्प्रतापो रिपुत्रीणां पत्रवल्लीरशोषयत् ॥ ५ ॥ तस्य श्रीशेषकान्तेव कान्ताऽस्ति सुरसुन्दरी । उत्पत्तिभूमिभद्रस्य महाभोगविराजिनः ॥ ६ ॥ जयन्त इव शक्रस्य शशाङ्क इव वारिधेः । कालको कालकोदण्डखण्डितारिः सुतोऽभवत् ॥ ७ ॥ सुता सरखती नाम्ना ब्रह्मभूर्विश्वपावना । यदागमात् समुद्रोऽपि गुरुः सर्वाश्रयोऽभवत् ॥ ८ ॥ कालकोऽश्वकलाकेलिकलनायान्यदा बहिः । पुरस्य भुवमायासीदनायासी हयश्रमे ॥ ९ ॥ तत्र धौरितकात् प्लुत्या वल्गितेनापि वाहयन् । उत्तेजिताल्लसद्गत्या हयानुत्तेरितादपि ।। १० ॥ *श्रान्त स्तिमितगन्धर्वो गन्धर्व इव रूपतः । अशृणोन्मसृणोदारं स्वरमाराममध्यतः ॥ ११॥ . . अथाह मत्रिणं राजपुत्रः कीदृक् स्वरो ह्यसौ । मेघगर्जितगम्भीरः' कस्य वा ज्ञायतां ततः ॥ १२ ॥ व्यजिज्ञपत् स विज्ञाय नाथ ! सूरिगुणाकरः। प्रशान्तपावनी मूर्ति विभ्रद् धर्म दिशत्यसौ ॥ १३ ॥ विश्राम्यद्भिर्नपारामे श्रूयतेऽस्य वचोऽमृतम् । अस्त्वेवमिति सर्वानुज्ञाते तत्राभ्यगादसौ ।। १४ ।। गुरुं नत्वोपविष्टे च विशेषादुपचक्रमे । धर्माख्यां योग्यतां ज्ञात्वा तस्य ज्ञानोपयोगतः ॥ १५ ॥ 'धर्मार्हद्-गुरुतत्त्वानि सम्यग् विज्ञाय संश्रय' । ज्ञान-दर्शन-चारित्ररत्नत्रयविचारकः ॥ १६ ॥ धर्मो जीवदयामूलः, सर्वविद् देवता जिनः । ब्रह्मचारी गुरुः संगभङ्गभू रागभङ्गभित् ॥ १७ ॥ व्रतपञ्चकसंवीतो यतीनां संयमाश्रितः । दशप्रकारसंस्कारो धर्मः कर्मच्छिदाकरः ॥ १८ ॥ य एकदिनमप्येकचित्त आराधयेदमुम् । मोक्षं वैमानिकत्वं वा स प्राप्नोति न संशयः ॥ १९ ॥ अथो गृहस्थधर्मश्च व्रतद्वादशकान्वितः । दानशीलतपोभावभङ्गीभिरभितः शुभः ॥२०॥ स सम्यकपाल्यमानश्च शनैर्मोक्षप्रदो नृणाम् । जैनोपदेश एकोऽपि संसाराम्भोनिधेस्तरी ॥ २१ ॥ श्रुत्वेत्याह कुमारोऽपि मंगिनीमंगिनीं दिश" । दीक्षां मोक्षं यथाज्ञानवेलाकूलं लभे लघु ॥ २२ ॥ पितरौ स्वावनुज्ञाप्यागच्छ तत्" तेऽस्तु चिन्तितम् । अत्यादरेण तत् कृत्वागाजाम्या सहितस्ततः ।।२३।। प्रव्रज्याऽदायि तैस्तस्य तया युक्तस्य च स्वयम् । अधीती" सर्वशास्त्राणि स प्रज्ञातिशयादभूत् ॥ २४ ॥
स्वपट्टे कालक" योग्यं प्रतिष्ठाप्य गुरुस्ततः । श्रीमान गुणाकरः सूरिः प्रेत्यकार्याण्यसाधयत् ॥२५॥ ६२.अथ श्रीकालकाचार्यों विहरन्नन्यदा ययौ । पुरीमुज्जयिनीं बाह्यारामेऽस्याः समवासरत् ।। २६ ।।
मोहान्धतमसे तत्र मनानां भव्यजन्मिनाम् । सम्यगर्थप्रकाशेऽभूत् प्रभूष्णुर्मणिदीपवत् ॥ २७ ॥ 30 तत्र श्रीगर्दभिल्लाख्यः पुयां राजा महाबलः । कदाचित् पुरबाटोळ कुर्वाणो राजपाटिकाम् ॥ २८ ॥
25
___ IN धारावास 12Cनरो। 3 N आशशाकं बलं वाट्या । 4 N °वीरसिंह। 5 N विराजिता। 'थोड थाकु' इति B टि। 6A शान्त°। 7A. गंभीर। 8 A B धर्मों । 9 B संश्रियः। 10 विचारकं । 11 N B दिशः। 12 AN
गच्छतस्ते । 'भगिन्या सहित आविउ' इति B टि.। 13 A अधीता । 14 A Bखे प?। 15 A B कालिकं । 'श्रीसूर्य' इति B टि.