________________
365
३. आर्यनंदिलचरितम् । ततो बालाबलामुख्यो'ऽभवल्लोको भयभ्रमि' । इति ख्यातं च तद्गहं दुर्गमं नागमन्दिरम् ॥ ६२॥ विज्ञप्तं पद्मदत्तेन गुरूणां तद् यथातथम् । जगदुस्ते च नागानां स्ववध्वा ख्यापयेरिदम् ॥ ६३ ॥ अस्मद्गृहे न वस्तव्यं जनानुग्रहकाम्यया । वस्तव्यं वा न दष्टव्यमिति कृत्यं मदाज्ञया ॥ ६४ ॥ वैरोट्यायाः समादिष्टं त्वं गच्छाशीविषाश्रये । वक्तव्या नागिनीपुत्रा उल्लङ्घयाऽऽज्ञा हि मे नहि ॥ ६५ ।। तया गत्वा च पाताले ज्ञापिताः फणभृद्वराः । आज्ञां प्रभोस्ततो मान्याऽमीषामाख्येयमद्भता॥६६॥ 5 'जीवतान्नागिनी नागशतं चास्यास्तथा पिता । 'अलिञ्जरश्च नागेन्द्रो विषज्वाला प्लुताम्बरः ॥ ६७ ॥ . अनाथाऽहं च सन्नाथा कृता येन सनूपुरौ । चरणौ रचितावित्याशिष प्रादात् सुधोमिभाम् ॥ ६८ ॥ छत्रध्वजावृतिध्यानाद् देवदेवजिनेशितुः । पन्नग-प्रेत-भूताग्नि-चौर-व्यालभयं नहि ॥ ६९॥ डाकिनी-शाकिनीवृन्दं योगिन्यश्च निरन्तरम् । न विद्रवन्ति जैनाज्ञा यस्य मूर्धनि शेखरः॥ ७० ॥ यश्च तस्य गुरोराज्ञां वैरोट्यायास्तथा स्तवम् । नित्यं ध्यायति तस्य स्यान्नैव क्षुद्रभवं भयम् ॥ ७१ ॥ 10 'गुडाज्यपायसः स्वायं बलिं ढोकयते च यः। जिनस्य जैनसाधोश्च दत्ते सा तं च रक्षति ॥ ७२ ।। उपदेशं प्रभोरेनमाकान्येऽपि भोगिनः । उपशान्तास्तथा पूज्या वैरोट्याख्याऽभवत् सती॥ ७३ ॥ नागदत्तश्च तत्पुत्रो भाग्यसौभाग्यरङ्गभूः । तत्कुलोन्नतिमाधत्त धर्मकर्मणि कर्मठः ॥ ७४ ॥ संसारानित्यतामन्यदिने सद्गुरुगीभरात् । संभाव्य नागदत्तं स्खे पदे न्यास्थद् गुणोज्वलम् ।। ७५ ॥ पद्मदत्तः प्रियापुत्रसहितो जगृहे व्रतम् । उमं ततस्तपस्तप्त्वा सौधर्म ससुतो ययौ ॥ ७६ ॥ 15 तथा पद्मयशाः" पूज्यादेशाद् वध्वा तया सह । मिथ्यादुष्कृतमाधाय देवी तत्रैव साभवत् ।। ७७ ।। वैरोट्याऽपि फणीन्द्राणां ध्यानाद् धर्मोद्यता सती । मृत्वाऽभूद् धरणेन्द्रस्य देवी श्रीपार्श्वसेवितुः ॥ ७८ ॥ सापि "प्रभौ भक्तिमतां चक्रे साहाय्यमद्भुतम् । विषवह्वयादिमीतानां दधात्युपशमं ध्रुवम् ॥ ७९ ॥ श्रीआर्यनन्दिलः स्वामी वैरोट्यायाः स्तवं तदा । 'नमिऊण जिणं पास' मिति मञान्वितं व्यधात् ।।८०॥ एकचित्तः पठेन्नित्यं त्रिसन्ध्यं य इमं स्तवम् । विषाद्युपद्रवाः सर्वे तस्य न स्युः कदाचन ॥ ८१ ॥ 20
"ये वैरोव्याख्यानमेतत् पवित्रम् "क्षान्त्यक्षीणश्रेयसां मूलशाला। श्रुत्वा मा ये क्षमामाद्रियेरन् तेषां खर्गों नापि मोक्षो दुरापः ॥ ८२॥
श्रीचन्द्रप्रभसृरिपसरसीहंसप्रभः श्रीप्रभा- चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीनन्दिलाख्यान
श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गस्तृतीयोऽजनि ॥ ८३॥ प्रभो श्रीप्रद्युम्नाभिघनरसधाराधर ! विना
भवन्तं सद्गुर्वक्षरविषयतृष्णातरलितम् । सुलम्भान्यश्रीमद्भुवननिरपेक्षं विशदनै""गिरासारैः शिष्यं ननु धिनु निजं चातक"शिशुम् ॥ ८४ ॥ 30 ॥ इति श्रीनन्दिलाचार्यप्रबन्धः, तृतीयः॥
॥ ग्रंथान ८७, अक्षर २४ ॥ उभयं ५७७, अक्षर २४॥ 1C वालामुख्यो। 2 CN 'भ्रमिः। 3 B वास्तव्यं 1 4 CN फणवद्। 5 A B °मद्भुताः। 6 A BN जीविता। 7CN आलि°18 N°व्याला 19 A ध्यानादेव। 10 N न्याधादू। 11 B पद्मजसा । 12 BN प्रभोः। 13 A यः। 14 A क्षतिक्षी | 15 A विशदिनै। 16 N गिरा सारैः। 17Cचातक। AC आदर्श नोपलभ्यते समाप्तिसूचका पंक्तिरियम्।