________________
२०
प्रभावकचरिते
364
15
वधूयॊहृदमाहात्म्यात् किंचिच्छेषं च पायसम् । वस्त्रे बद्धा घटे क्षिप्त्वा जलाय' च बहिर्ययौ ॥ ३० ।। कुम्भं मुक्त्वा तरोर्मूले यावद् याति जलाश्रये । अहिशौचाय सद्वृत्ता क्षैरेयीस्वादत'न्मनाः ॥ ३१ ॥ ततोऽलिञ्जरनागेन्द्रकान्ताप्यागाद् रसातलात् । भ्रमन्ती पायसे लुब्धा तदैक्षिष्ट घटे च सा ।। ३२ ।। वस्त्रखण्डात् समाकृष्य बुभुजे चाथ तत्तया। पुनर्यथागतं प्रायात् पातालं नागवल्लभा ।। ३३ ॥ प्रत्यावृत्ता च वैरोट्या तदप्रेक्ष्य घटान्तरा । न शुशोच न चाकुप्यत् सा सती किंत्विदं जगौ ॥ ३४॥
येनेदं भक्षितं भक्ष्यं पूर्यतां तन्मनोरथः । यादृग्ममेति शान्तान्तःकरणेत्याशिषं ददौ ॥ ३५ ॥ ६३.इतश्च पन्नगेन्द्रस्य कान्तया पत्युरप्रतः । निवेदितेऽवधेात्वा सर्व तां स विगीतवान् ।। ३६ ॥
सानुतापा ततः सापि तदुपनगृहस्थिते:* । स्त्रियः स्वप्नं ददौ तस्याः क्षमया रञ्जिता सती ।। ३७ ॥ यदलितरनागस्य प्रियाऽहं तनया च मे । वैरोट्या पायसं दद्या अस्या दोहदपूरकम् ।। ३८ ।। तथा च मद्वचः कथ्यं तवाहं यत्पितुर्ग्रहम् । ध्रुवं निवारयिष्यामि श्वश्रूभवपराभवम् ॥ ३९ ॥ भोजिता पायसं भक्त्या तया सा पुण्यवर्णिनी । संपूर्णदोहदा प्रीताऽजीजनत् सुतमद्धतम् ॥ ४०॥ नागकान्तापि सूते स्म नागानां शतमुत्तमम् । वर्द्धन्ते तेजसा तेऽपि तेजःप्रतिनिभप्रभाः॥४१॥ वैरोट्या नागिनीं दध्यौ नामारोपण पर्वणि । नन्दनस्य ततोऽम्बाया आदेशात् पन्नगोत्तमैः॥ ४२ ॥ वयं पितृगृहं तस्याः प्रतिश्रुत्येति मानुषे । लोके तैरेत्य तद्गहमलञ्चके ससंमदैः ॥ ४३ ॥-युग्मम् । . केचिन्मतङ्गजारूढा अश्वारूढाश्च केचन । सुखासनगताः केचित् केचिन्नरविमानगाः ॥४४॥ वैक्रियातिशयाद् रूपशतभाजः सुरा अथ । तद्वेश्म संकटं चक्रुः पाटकं चापि पत्तनम् ॥ ४५ ॥ केऽपि बाला घटे क्षिप्त्वा अपिधानाघृतास्यके । रक्षार्थमंबया सर्पा वैरोट्यायाः समर्पिताः ।। ४६ ॥ वधूपितृकुले तस्मिन्नायाते 'श्रीकलाद्भुते । श्वश्रूः स्नानादिभिस्तेषां सत्कर्तुमुपचक्रमे ।। ४७ ॥ अहो! लक्ष्मीवतामेव पक्षः श्रेयान् जयी जने । यज्जातेयं विगीता सा तन्निजा गौरवास्पदम् ॥ ४८॥ कयापि कर्मकर्याऽथ पर्वकर्मविहस्तया । अश्मन्तकस्थितस्थालीमुखे नागघटो ददे ॥ ४९ ॥ . दृष्ट्वा व्याकुलया वैरोट्यया चोत्तारितो घटः । स्नातया जननीवाक्यात् केशाद्भिः सोऽभ्यषिच्यत ॥५०॥ ते तत्प्रभावतः स्वस्थास्तस्थुरेकः पुनः शिशुः । अस्पर्शाज्जलबिन्दूनां विपुच्छोऽजायत क्षणात् ॥ ५१॥ स्खलिते यत्र तत्रापि क्षुतादौ वदति स्म सा । बण्डो जीवत्विमां वाचं तस्य स्नेहेन मोहिता ॥ ५२ ॥ बन्धवो नागरूपास्ते सर्वेभ्यो ददुरद्भुतम् । क्षौमसौवर्णरत्नौघमुक्ताभरणमण्डलम् ॥ ५३ । तत्र पर्वणि संपूर्णे यथास्थानं च ते ययुः । नागास्तेन प्रभावेण गौरव्या साऽभवद् गृहे' ॥ ५४॥ अन्यदालिचरः पुत्रान् नागराजो निमालयन् । बण्डं ददर्श कोपश्च चक्रेऽवयवखण्डनात् ॥ ५५ ॥ तज्ज्ञात्वाऽवधिना गेहे वैरोट्यायाः समाययौ । दशमस्या विधास्यामि ध्रुवं मन्नन्दनद्रुहः ॥ ५६ ॥ इति संश्रवमाकर्ण्य पत्युस्तद्रक्षणोद्यता। समागान्नागिनी भक्ता वैरोट्यति प्रवादिनी ।। ५७ ॥ गिरेति श्रुतया पल्याः किञ्चिच्छान्तः परीक्षितुम् । अन्तर्गृहं कपाटस्य पश्चागृढतनुः स्थितः ।। ५८ ।। प्रदोषतामसात् किंचिदररिं स्थितमग्रतः । अदृष्ट्वा रभसा यान्ती सा गुल्फे पीडिता भृशम् ॥ ५९॥ वण्डो जीवत्विति ततो वादिनी फणभृत्पतिम् । सद्यः सन्तोषयामास तुष्टोऽसौ नूपुरे ददौ ॥ ६ ॥ यातायतं चानुजज्ञे तस्याः पातालवेश्मसु । तेन नागाश्च तद्नेहमायान्त्यपि यथा तथा ॥ ६१ ॥
1A जलायेव; B जलयेव । 2 B वन्मनाः। 3A 'तापात। * 'उपघ्नं खन्तिकाश्रयः' इति Bटि.। 4 CN दोहदप्रीता। 5 B N रोपणि°। 6 BN श्रीकुला 17A ततोऽभवत्। 8A पत्न्या । 'ऊलालानी रहणइ आवी रहिट' इति Bटि.