________________
363
३. आर्यनंदिलचरितम् । ३. श्रीआर्यनन्दिलचरितम् ।
15
६१. आर्यरक्षितवंशीयः स श्रीमानार्यनन्दिलः। संसारारण्यनिर्वाहसार्थवाहः पुनातु वः ॥ १॥
क आर्यनन्दिलस्वामिगुणवर्णन ईशिता । अष्टौ कुलानि नागानां यदाज्ञां शिरसा दधुः ॥ २ ॥ यत्प्रसादेन वैरोट्या क्षमाया उपदेशतः । नागेन्द्रदयिता जज्ञे नाममन्त्राद् विपापहा ॥ ३ ॥ किंचित् प्रस्तौमि तद्वृत्तं गुरुणा गुरुणादृतः । प्रसादेन मृगाङ्कस्थो मृगः किं नाश्रुते नभः ॥४॥ 5 अस्ति स्वस्तिनिधिः श्रीमत् पद्मिनीखण्डपत्तनम् । मण्डितं सारकासारैः पद्मिनीखण्डमण्डितैः ॥ ५ ॥ तत्र *वित्रासिताशेषशत्रुपक्षः क्षमापतिः। पद्मप्रभाभिधः पद्मासन पद्मनिभाननः ॥ ६ ॥ तस्य पद्मावती कान्ता कान्ताशतशिरोमणिः। यया देहश्रिया जिग्ये कान्ता स्वर्गपतेरपि ॥ ७ ॥ तत्रामात्रश्रियां पात्रं श्रेष्ठी श्रेष्ठकलानिधिः । अर्थिचातकपाथोदः' पद्मदत्तोऽस्ति विश्रुतः ॥ ८ ॥ तस्य पद्मयशा नाम वल्लभाऽस्ति रतिप्रभा । पुत्रः सुत्रामपुत्राभरूपः पद्माभिधस्तयोः ।। ९॥ 10 कलाकलापसंपूर्ण तं मत्वा सार्थनायकः । वरदत्तः स्वकां पुत्रीं वैरोट्याख्यां व्यवायत् ॥ १० ॥ अन्यदा वन्यदावाग्निदुस्सहे समुपागते । अन्तप्रतिभुवि न्यक्षपक्षेषु जगतोऽशिवे ॥ ११ ॥ युतः स परिवारेण पुण्यनैपुण्यसंक्षयात् । वरदत्तः पुरं प्राप विपापः समवर्तिनः ॥ १२॥-युग्मम् । ततः प्रभृति तुच्छत्वात् श्वश्रूः शुश्रूषिताप्यलम् । वैरोट्यामवजानाति तां निष्पितगृहामिति ॥ १३ ॥ रूपं राढा धनं तेजः सौभाग्यं प्रभविष्णुता । प्रभावात् पैतृकादेव नारीणां जायते ध्रुवम् ॥ १४ ॥ ततस्तद्वचनैना विनीतानां शिरोमणिः । साऽहोरात्रं भजेत् कार्य कर्मोपालम्भतत्परा ॥ १५ ॥ अन्येाः साऽथ भोगीन्द्रखनसंसूचितं तदा । उवाह रत्नगर्भव रत्नं गर्भ शुभाद्भुतम् ॥ १६ ॥
तृतीये मासि पूर्णेऽथ' दोहदं द्रोहदं द्विषाम् । बभार सारसत्त्वाढ्या दृढं पायसभोजने ॥ १७ ॥ ६२.अथार्यनन्दिल: सूरिरुद्याने समवासरत् । साधुवृन्दवृतः सार्द्धनवपूर्वधरः प्रभुः ॥ १८ ॥
तस्यामापन्नसत्त्वायामपि श्वश्रूरदक्षिणा । वदन्ती कद्वदा यत्किंचिदपि प्रतिकूलति ॥ १९ ॥ अस्याः कथं सुतो भावी निर्भाग्यैकशिरोमणेः । सुतैव भाविनी निष्पिच्याया दारिद्यदीर्घिका ॥ २० ॥ इत्थं दुर्वचनैर्दूना साऽथ प्रभुपदान्तिकम् । आयाद् विमृश्य यच्चैत्यगृहं पितृगृहं ननु ॥ २१ ॥ अभिवन्द्याथ साऽवादीदुदश्रु प्राग्भवे मया । प्रभो! विराधिताम्बा किं यन्मय्यपि विरोधिनी ॥ २२ ॥ प्रभुः 'प्राह पुराकर्मकृते दुःखसुखे जने । तत् किमन्यस्य दोषो हि दीयतेऽत्र विवेकिभिः ॥ २३ ॥ मानुष्ये दुर्लभे लब्धे सुखदा श्लाघ्यते क्षमा । यदस्यामादृतायां ते सर्व भावि शुभं शनैः ॥ २४ ॥ 25 ज्ञानाज्ज्ञातो मया वत्से ! दोहदस्तव पायसे । अवतीर्णः सुपुण्येन सोऽपि संपूरयिष्यते ॥ २५ ॥ इति वागमृतैस्तस्या विध्यायन्मन्युपावकः । शीतीभूता ययौ गेहे स्मरन्ती तद्वचो" हृदि ।। २६ ।। पुण्डरीकतपश्चैत्र पौर्णिमास्यामुपोषिता । व्यधात् पद्मयशास्तस्योद्यापनं च प्रचक्रमे ॥ २७ ॥ तद्दिने पायसापूर्णः प्रदीयेत पतगृहः । गुरूणां समधर्माणां वात्सल्यं क्रियतेऽथ सा ॥ २८ ॥ तस्मिन् कृते समस्तेऽपि कदर्यान्नं ददे तदा । "श्वश्र्वावज्ञावशाद् वध्वा धिग् दर्प गुणदूपकम् ॥ २९ ।। 30
20
* 'नसाड्या' इति B टि। 1A B °पाथोदपद्म। । 'यमस्य पुरं प्राप' इति B टि.। 2 B C च। 'कटुभाषिणी' इति B टि. | 3 AC नतु । 4 CN उदश्रुः । 5 A विराधितं वा । 6 N °मय्यति । 7 N प्रभुराह । 8 CN मानुषे। 9 N सपुण्येन । 10 A तस्य । 11 A B °पावका । 12 A सदचो। 13 A खना; B खथा । 14 A दूषणं ।