________________
355
२. आर्यरक्षितचरितम् ।
गीतार्थैर्मुनिभिः सत्रा तत्रागादार्यरक्षितः । श्रीभद्रगुप्तसूरीणामाश्रये' प्राविशत् तदा ॥ ५९ ॥ आश्लिष्य स्नेहतः प्राहुः प्रत्यभिज्ञाय ते च तम् । आर्यरक्षित ! कच्चित्ते भद्रं पूर्वाभिलाषुक' ! ॥ ६० ॥ * अभिसन्धिर्मम 'प्रायोपवेशनविधौ भवान् । नियमो भव तद्वेला कुलीनानामियं यतः ॥ ६१ ॥ तथेति प्रतिपद्याथ तथा शुश्रूषत प्रभुम् । यथा जानाति नैवासावुदयास्तमने रवेः ॥ ६२ ॥
समाधौ परमे लीनोऽन्यदा प्रोवाच हर्षतः । क्षुत्तृट्कुमं न जानेऽहं वत्स ! त्वद्वरिवस्यया ॥ ६३ ॥ इहलोकेऽपि देवत्वं संप्राप्त इव तद्रसात् । गोप्यं किञ्चिच्छिक्षयिष्ये त्वां ततोऽवहितः शृणु ॥ ६४ ॥ श्रीवज्रस्वामिपादान्ते त्वया पिपठिषाभृता । भोक्तव्यं शयनीयं च नित्यं पृथगुपाश्रये ॥ ६५ ॥ यतस्तदीयमण्डल्यामेककृत्वोऽपि योऽभुनक् । रात्रौ सुप्तश्च पार्श्वे यत् तस्य तेन सहात्ययः ॥ ६६ ॥ प्रभावको भवानर्हच्छासनाम्भोधि कौस्तुभः ।
संघाधारश्च भावी तदुपदेशं करोतु मे ॥ ६७ ॥ - त्रिभिर्विशेषकम् ।
११
अधीयानस्य चायासोऽभवत् तस्याद्भुतः किल ॥ ८४ ॥ - युग्मम् | ९५. ततश्च" रुद्रसोमापि तस्य माता व्यचिन्तयत् । अहो ममाविमर्शदु" रनुतापात् फलेग्रहिः ॥ ८५ ॥ हृदयानन्दनो धीमान् नन्दनः शीलचन्दनः । आर्यरक्षितसंकाशो मयाऽप्रैष्यल्पमेधसा ॥ ८६ ॥ उद्योतं चिन्तयन्त्या मे तमिस्रं जातमद्भुतम् । तस्मादाहूतये तस्य प्रहेयः फल्गुरक्षितः ॥ ८७ ॥ सोमदेवस्तया पृष्टः श्रोत्रियः सरलोऽवदत् । त्वं यत्कृतप्रमाणा मे ततो. यदू भाति तत् कुरु ॥ ८८ ॥
5
T
15
इच्छामीति प्रभोरंही शिरसि प्रणिधाय सः । ओमिति प्रतिपेदेऽतिविनीतानामियं स्थितिः ॥ ६८ ॥ १४. अथ श्रीभद्रगुप्तेऽस्मिन् कालधर्ममुपागते । सौनन्देयप्रभोः पार्श्वे प्रचचालार्यरक्षितः ।। ६९ ।। तदा च ददृशे स्वप्नः श्रीवत्रेणाप्यजल्प्यत । विनेयाग्रेऽद्य संपूर्णः पायसेन पतग्रहः ॥ ७० ॥ पारितोऽतिथिनाऽऽगत्य किश्चिच्छेषमवास्थितम् । तदेतस्य विचारोऽसौ चित्तान्तर्घटते मम ॥ ७१ ॥ युग्मम् । अद्य प्राज्ञोऽतिथिः कश्चिदागत्य मम संनिधौ । श्रुतं प्रहीष्यतेऽशेषमल्पं स्थास्यति किंचन ॥ ७२ ॥ एवं वदत एवास्य समागादार्यरक्षितः । दृष्टो हि महता स्वप्नोऽवश्यं सद्यः फलेग्रहिः ॥ ७३ ॥ अपूर्वमतिथिं दृष्ट्वाऽभ्युत्थाय स्वागतोन्नतः । नमस्कुर्वन्तमेनं च स प्रभुर्व्याहरत् तदा ॥ ७४ ॥ कौतस्कुतोऽयं भावत्क आगमः ?, स ततोऽवदत् । श्रीमत्तोसलिपुत्राणामन्तिकादागमं प्रभो ! ॥ ७५ ॥ श्रुत्वेति स प्रभुः प्राह - किं भवानार्यरक्षितः । पूर्वशेषस्य पाठार्थमस्मत्पार्श्व इहाययौ ? ।। ७६ ।। तवोपकरणं कुत्र पात्रसंस्तारकादिकम् । तदानयातिथिर्नस्त्वमद्य मा गोचरं चरेः ॥ ७७ ॥ 'भुक्त्वाऽत्रैव ततोऽध्यायं प्रारभस्वेति तद्गिरः । श्रुत्वा स प्राह चाभ्यर्थि मया पृथगुपाश्रयः ॥ ७८ ॥ स्वापं भुक्तिं च तत्रैव कृत्वाध्येष्ये" तवान्तिके । श्रीवः प्राह पार्थक्यस्थितैः कथमधीयते ॥ ७९ ॥ अथार्यरक्षितोऽवोचद् भद्रगुप्तगुरोर्वचः । इदमित्युदिते वज्र उपयोगं ददौ श्रुते ॥ ८० ॥
स्वापे मया सार्धं दिष्टान्तोऽपि भवेत् सह । ततः समुचितं प्राहुः प्रभवस्तद्भवत्विदम् ॥ ८१ ॥ एनमध्यापयामासुस्ततः श्रीवत्रसूरयः । अर्द्ध दशमपूर्वस्य प्रारेभे घोषितुं च सः ॥ ८२ ॥ अस्मिन् ग्रन्थे दुरध्येया भङ्गकै दुर्गमैर्गमैः । पर्यायैर्दुर्वचैः शब्दैः सदृशैर्जविकावलिः ॥ ८३ ॥ चतुर्विंशतिसंख्यानि जविकानि च सोऽपठत् ।
1 B °माश्रिये । 2 C कचित्त्वं भद्र पूर्वाभिलाषुक । 3BN °लाषुकः । * 'प्रांतकाल ढूकडु छइ' इति B टि° । 4 B प्रवेशन ं । 5 B सौनन्देयः प्रभुः । 6 A प्रभोः । 7 C भुंक्ष्वा° 8 N sध्यायमारभखे ; A प्रारब्धस्खे | 9 C मद्गिरः । 10 BN * ध्ये । 11 N इतश्च । 12 N °विमर्शो दुरनु । 13 B N यद्भावि ।
10
20
25
30