________________
प्रभावकचरिते
____354
10
15
पठाशठमते ! तेषां पार्श्व ग्रन्थमिमं वरम् । यथा त्वदीयवृत्तेन दुक्षि शीतलीभवेत् ॥ २९ ॥ श्रुत्वेत्यहर्मुखे यामीत्युक्त्वा तद्ध्यानतत्परः । निशां नित्ये विनिद्रः सन् निरगाच्च बहिस्ततः ॥ ३०॥ अर्द्धमार्गे पितुर्मित्रं संमुखोऽस्य द्विजोऽभवत् । इक्षोर्नवलताः सार्धाः स्कन्धे तद्धेतवे वहन् ॥ ३१ ॥ तेनाभिवादयन्नालिलिङ्गे प्रीत्याऽऽर्यरक्षितः । व्यावृत्त्यागच्छ गेहे त्वमित्युक्तश्चायमब्रवीत् ॥ ३२ ॥ मात्रादेशेन यात्वाऽहं समायास्यामि शीघ्रतः । पूज्यैर्गन्तव्यमावासे निजबन्धुप्रसत्तये ॥ ३३ ॥ इत्युक्त्वा सञ्चरत्रिभुवाटाभिमुखमाहतः। ध्यौ मनस्यहो सम्यगस्माद् दृढनिमित्ततः ॥ ३४ ॥ अध्याया वा परिच्छेदा नव सार्द्धा मया ध्रुवम् । अस्य ग्रन्थस्य लप्स्यन्ते नाधिकं निश्चितं ह्यदः ॥ ३५॥ प्रातःसन्ध्याक्षणे तत्र मुनिः स्वाध्यायडम्बरैः । शब्दाद्वैतमयं शृण्वन्नाश्रयद्वारमाश्रयत् ॥ ३६॥ किंकर्तव्यजड'स्तत्राजानन् जैनपरिश्रम(य?)म् । ढङ्करावकं सूरिवन्दकं प्रेक्षदागतम् ॥ ३७ ॥ तत्पृष्ठस्थो यया सोऽपि विधे वन्दनादिकम् । तद्वदेव महाप्राज्ञस्तादृशां किं हि दुष्करम् ॥ ३८ ॥ सर्वसाधुप्रणामानन्तरं श्रावकवन्दना' । अशिक्षितत्वान्नाकार्यनाख्यातं बुध्यते कियत् ॥ ३९॥ चिहेनानेन विज्ञाय नवं तं सूरयस्तदा । कुतो धर्मस्य संप्राप्तिरिति पप्रच्छुरादरात् ॥ ४०॥ ढकर दर्शयन्नस्मादेव धार्मिकपुङ्गवात् । इत्यूचिवांसमेकश्च मुनिर्लक्षयति स्म तम् ॥ ४१॥ आह कल्यदिने राज्ञा प्रावेश्येष महोत्सवात् । पुरोहितसुतः श्राद्धारुद्रसोमागसंभवः ॥ ४२ ॥ . चतुर्वेदी समस्ताद्यगुणस्थानभृतां वरः। असंभाव्यागमः कस्मादत्राऽऽयाज्ज्ञायते न तत् ॥ ४३ ॥ अथार्यरक्षितः प्राह मातुरुक्तमनातुरः । आकर्येति प्रभुर्दध्यौ तच्चरित्र चमत्कृतः ॥ ४४॥ कुलीन आस्तिको विप्रः कुलानुचितमार्दवः । 'संभाव्यसुकृताचारो जैनधर्मोचितो ह्ययम् ॥ ४५ ॥ उपयोगं श्रुते दुत्वा पूर्वपाटोचितं च तम् । प्रभावकं भाविनं च श्रीमवज्रादनन्तरम् ॥ ४६॥ ध्यात्वा तं सूरयोऽवोचन जैनप्रव्रज्यया विना ।
न दीयते दृष्टिवादो विधिः सर्वत्र सुन्दरः ॥ ४७ ॥-त्रिभिर्विशेषकम् । . स प्राह प्राच्यसंस्कारा ममासन् न च केशिनः । ततो जैनेन्द्रसंस्कारैरलंकुरुत मे वपुः ॥ ४८ ॥ परं किंचिच्च विज्ञप्यमास्ते तदवधार्यताम् । मिथ्यामोहेन लोको हि सर्वो मय्यनुरागवान् ॥ ४९ ॥ राजापि ज्ञातवृत्तान्तो दीक्षामुत्सर्जयेदपि । अबुधस्वजनानां च ममकारो हि दुस्त्यजः ॥ ५० ॥ *शावरूपे निजे तस्मात् प्रसद्य मयि दीक्षिते ।
अन्यदेशे विहर्त्तव्यं मा भूच्छासनलाघवम् ॥५१॥-त्रिभिर्विशेषकम् । ओमित्युक्त्वा गुरुस्तस्य सार्वज्ञपरमाक्षरैः । अभिमच्याथ तन्मूर्ध्नि वासानक्षेपतोऽक्षिपत् ॥५२॥ सामायिकव्रतोच्चारपूर्व पूर्वाभिलाषिणः । केशान् क्लेशानिवाशेषानपनिन्ये मुनीश्वरः ॥ ५३ ।। ईशानकोणे' गार्हस्थ्यनेपथ्यं परिहाप्य सः। परिधाप्य सिते वस्त्रे यतिवेषेण योजितः ॥ ५४॥
विहारं तत्क्षणात् ते च विधुर्नगरान्तरे । व्यधायि "पुरतस्त्वार्यरक्षितो नवदीक्षितः ॥ ५५ ॥ 30 ६३.अध्यापितः समूलाङ्गोपाङ्गादिग्रन्थमण्डलम् । तत्तत्तपस्यया पूर्वाणि च कान्यपि सूरिभिः ॥ ५६ ॥
अधीतपूर्वी शास्त्राणि बुद्धपूर्वी हिताहितम् । विनीतपूर्वी स्वाचारं ज्ञातपूर्वी व्रतान्यभूत् । ।। ५७ ॥ गुरवः शेषपूर्वाणां पाठायोजयिनीपुरि । तमार्यरक्षितं प्रैषुः श्रीवज्रवामिनोऽन्तिके ॥५८॥-युग्मम् ।
20
1 A जल। 2 C N वन्दनं । 3 C पुरोहितसुतश्राद्ध। 4 C संभवो। 5 AC नव । * 'शिष्यरूप' इति B टि.। 6 B वासानिक्षेपतोक्षपत् । 7 B °कूणे। 8 N परिहाय 19 B विधायि; N विधाय । 10 C पुरस्खा। 1 नोपलभ्यते पद्यमिदं Cआदर्श ।