________________
२. आर्यरक्षितचरितम् ।
२. आर्यरक्षितचरितम् ।
६१. अव्यादव्याहतं ' भव्यान् स श्रीमानार्यरक्षितः । समूलघातमाहन्ति धर्मो यस्यान्तरद्विषः ॥ १ ॥ पीयूषमिव यद्वृत्तमनिर्वाच्यं बुधैरपि । वैचक्षण्यविलिप्ती' मे मतिः किं नु विमृक्ष्यति ॥ २ ॥ पुनस्तथापि वातापितापनस्य तमोऽम्बुधेः । तस्य वृत्तं स्मृतौ वाचं प्रणये प्रणयावधिः ॥ ३ ॥ सदानन्दनबाहुल्यपराभूतसत्पुरम् । पुरं दशपुरं नामावन्तिकान्तैकसप्तकी ॥ ४ ॥ उदायनो निशानाथ इव नव्योऽकलङ्कभूः । अगम्यस्तमसोऽक्षीणकलोऽभूत्तत्र भूपतिः ॥ ५ ॥ सौवस्तिकपदप्राप्तप्रतिष्ठोऽतिविशिष्टधीः । वर्णज्येष्ठः कुलश्रेष्ठः क्रियानिष्ठः कलानिधिः ॥ ६ ॥ आसीच्छ्री सोमदेवाख्यः शमितेष्वमितेष्वपि । यन्मन्त्रैः शत्रुवर्गेषु शृङ्गाराय चमूचयः ॥ ७ ॥ युग्मम् | रुद्रसोमाभिधास्याभूत् प्रिया प्रियवचःक्रमैः । संपूर्णदानैरर्थिभ्यः कृतदारिद्र्यविद्रवा ॥ ८ ॥ सूर्याश्वयोरिव * यमौ तयोः पुत्रौ बभूवतुः । आर्यरक्षित इत्याद्यो द्वितीयः फल्गुरक्षितः ॥ ९ ॥ 10 पुरोहितेन तौ तेन साङ्गान् वेदान् प्रपाठितौ । आत्मजानां विनीतानां स्वामृद्धिं निह्नुते हि कः ॥ १० ॥ अतृप्तः शास्त्रपीयूषे विद्वानप्यार्यरक्षितः । पिपठीस्तद्विशेषं स प्रययौ पाटलीपुरम् ॥ ११ ॥ अचिरेणापि कालेन स्फुरत्कुण्डलिनीबलः । वेदोपनिषदं गोप्यामप्यध्यैष्ट प्रकृष्टधीः ॥ १२ ॥ अथोपाध्यायमापृच्छ्य व्यावृत्तः स्वभुवं प्रति । आरूढवद् ययौ सोऽथाययौ परिसरे पुरः ॥ १३ ॥ ज्ञातोदन्तेन राज्ञा स पितृविज्ञपनादथ । प्रावेशि गजमारुह्य संमुखागामिना स्वयम् ॥ १४ ॥ प्रधानकुलवृद्धाभ्यः सुलब्धाशीर्गृहे गृहे । अपराह्णे निजावासप्राङ्गणं प्रागमत्ततः ।। १५ ।। ९२. रुद्रसोमा पुनस्तत्र श्रमणोपासिका तदा । विज्ञातजीवाजीवादिनवतत्त्वार्थविस्तरा ॥ १६ ॥ कृतसामायिका पुत्रमुत्कण्ठाकुलितं चिरात् । इलातलमिलन्मौलिं वीक्ष्यापि प्रणतं भृशम् ॥ १७ ॥ अवर्द्धयत नाशीर्भिः सामायिकभिदाभिया ।
353
1
"अतिखिन्नस्ततः प्राह स धीमानार्यरक्षितः ॥ १८ ॥ - त्रिभिर्विशेषकम् । धिग् ! ममाधीतशास्त्रौघं बह्वप्यवकरप्रभम् । येन मे जननी नैव " परितोषमवापिता ॥ १९ ॥ ध्यात्वेत्युवाच किं मातः ! परितोषो न तेऽभवत् । साह तुष्याम्यहं केन पाठैस्तैर्दुर्गतिप्रदैः ॥ २० ॥ स प्राह चाविलम्बेन तदलं मे समादिश । येनाधीतेन ते तुष्टिः कार्यैरन्यैस्तु किं मम ॥ २१ ॥ रोमाञ्चककोद्भेदमेदुराथ जनन्यपि । प्रधानं मन्यमाना स्वं पुत्रिणीनामवोचत ॥ २२ ॥ अधीष्व विष्वगुन्निद्राभद्रविद्रावणक्षमम् । दृष्टिवादं जिनोपज्ञमन्यैरज्ञातसञ्ज्ञकम् ॥ २३ ॥ तमाकर्ण्य सुतो दध्यौ तावन्नामापि सुन्दरम् । दृष्टिवाद इदानीं तदवश्यं कार्यमेव मे ॥ २४ ॥ समस्ततीर्थमूर्द्धन्ये मातर्" ! मम समादिश । अध्यापकं तदभ्यासे यथाभ्यस्यामि तं द्रुतम् ॥ २५ ॥ उवाच "रुद्रसोमापि वत्स ! ते विनयावने ! । अवतारणके यामि सावधानस्ततः शृणु ॥ २६ ॥ जैनर्षयो महासत्त्वास्त्यक्ता ब्रह्मपरिग्रहाः । परमार्थस्थितस्वान्ताः सज्ज्ञानकुलभूमयः ॥ २७ ॥ अस्य ग्रन्थस्य वेत्तारस्तेऽधुना स्वेक्षुवाटके ।
सन्ति तोसलिपुत्राख्याः सूरयो ज्ञानभूरयः ॥ २८ ॥ - त्रिभिर्विशेषकम् ।
5
15
20
1 ‘निरंतरं' इति B टि० । 2 A द्विपः । 3 A विलती; CN वलिप्ती । 4 A मतिः न वि; C मतिः किं न वि° । 5 N वृतं । 6 N कान्तिक स° । * 'चंद्रसूर्य' इति B टि० । 7 B C द्वितीय' । 'न सीषवह' इति B टि०। ↑ 'पाछु वलिड' इति B टि० । 8 B प्रावेश । 9 B विज्ञाततत्त्वा जीवादिनव भेदातिविस्तरा । 10 B इति । 11 B देव । § 'मोहनिद्रा' इति B टि० । 12 A "मज्ञेर। 13 CN मम मातः । 14 B सोमरुद्रा ।
प्र० २
25
30