________________
352
5
प्रभावकारिते विज्ञायाप्रीतिकं तत्रान्यत्र शुओंऽथ ते वयुः । मृत्युजीवितयोर्येऽनाशंसास्तेषां सुराः किमु ॥ १८॥ यथायोगं च ते प्राणाम् परित्यज्य सुरालयम् । श्रीवज्रोऽपि जगाम द्यामध्यामध्यानवैभवः' ॥ १८१ ।। शक्रस्तत्राययौ पूर्वभवन्नेहेन तश्चयम् । ज्ञात्वा चतुर्दिशं स्वीयरथमावर्त्तताथ' सः ॥ १८२ ॥ गहनानि तरूणां च तत्रोन्मूल्य समां भुवम् । कृत्वा तत्र क्षणं तस्थौ सुपर्वश्रेणिसंभृतः ॥ १८३ ।।
ततःप्रभृति विख्यातो रथावाख्यया गिरि। असायचलतां याति ख्यातिर्या गुरुभिः कृता ॥ १८४ ॥ ६१०. वज्रसेनश्च सोपारं नाम पत्तनमभ्यगात् । जिनदत्तप्रियाऽस्त्यत्रेश्वरीत्याख्या चतुःसुता ॥ १८५ ।।
अक्षामगुरुशिक्षाढ्यः स तस्था मन्दिरे ययौ । चिन्तामणिमिवायान्तं दृष्ट्वा तं हर्षमाप सा ॥ १८६ ।। प्राहाथ साहसं साधो! ऽस्माभिरद्य विचिन्तितम् । स्थालीपाकोऽत्र लक्षण पूरितः कष्टकल्पनात् ।।१८७।।
द्रव्यसंपदि सत्सामप्यन्नदौस्थ्यान्मृतिभ्रुवम् । ततोऽत्र पायसे पके निक्षेप्यं विषमं विषम् ।। १८८॥-युग्मम् । 10 तदनावसरे पूज्यदर्शनं पुण्यतोऽभवत् । कृतार्था सांप्रतं पारत्रिक कार्यमिहादघे ॥ १८९ ॥
इत्याकर्ण्य मुनिः प्राह गुरुशिक्षापमकता । धर्मशीले ! शृणु श्रीमवज्रस्वामिनिवेदितम् ॥ १९० ।। स्थालीपाके किलैकत्र लक्षमूल्ये' समीक्षिते । सुभिक्षं भावि सविषं पाकं मा कुरु तथा ॥ १९१ ॥ सापि प्राह प्रसादं नः कृत्वैतत् प्रतिगृह्यताम् । इत्युक्त्वा पानपूरेण प्रत्यलाभि तया मुनिः ॥ १९२ ॥ एवं जाते 'च सन्ध्यायां बहिबाणि समापयु: । प्रशस्वशस्यपूर्णानि जलदेशान्तराध्वना ॥ १९३ ।। सुभिक्षं तत्क्षणं जले ततः सा सपरिच्छदा। अचिन्तयदहो! मृत्युरभविष्यदरीतितः ॥ १९४ ॥ जीवितव्यफलं किं न गृह्यते संयममहात् । बनसेनमुनेः पार्श्वे जैनबीजस्य सद्गुरोः ॥ १९५ ।। ध्यात्वेति सा सपुत्राऽथ प्रत जमाह सामहा" नागेन्द्रो निवृतिश्चन्द्रः श्रीमान् विद्याधरस्तथा।।१९६॥ अभूवंस्ते किचिदूनदशपूर्वविदस्ततः । चत्वारोऽपि जिनाधीशमतोद्धारधुरंधराः ॥ १९७ ॥
अद्यापि गच्छास्तन्नाम्ना जयिनोऽवनिमण्डले । धर्तन्ते तंत्र तीर्थे च मूर्तयोऽद्यापि साहणाः ॥ १९८ ॥ 20 इति श्रीमद्वज्रप्रभुचरितमेतदिविषदामपि स्तुत्यं तत्त्वं किमपि जिननाथोपनिषदाम् । श्रियां हेतुः सेतुर्भवजलधिनिस्तारविषपेक्ष्यादानन्दं जयतु शशिसूर्यावधि यथा ॥१९९॥
श्रीचन्द्रप्रभसूरिपसरसीहंसप्रभः "श्रीप्रभा
चन्द्र सूरिरनेन चेतसि कृते श्रीराम-लक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीवज्रवृत्ताभिधः
श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गोऽगमत् प्राक्तनः ॥ २० ॥ मूर्तिः साष्टापदभीपिमलगिरिरतिस्तारणः श्रीभरोयम्
दुःखार्तानामपापा किल मतिरसतां स्तम्भनश्च प्रभावः। चेतः स्यादुजयन्तस्थितिकृदनुपमं चारुरूपं यशस्तत् श्रीमत्प्रद्युम्नसूरे ! र्युदगुणविजयी तीर्थरूपस्त्वमेव ॥१॥
॥ इति वनस्वामिप्रबंधः ॥
॥ ग्रंथानं २०७ अक्षर ११ ॥
1A द्यामध्यामध्यामवै: CN द्यामध्यान। 2 B'तावसः। 8 B°मत्यगात् । 4 B चिन्तितं । 5 B काट; C नास्ति । 6N कृतार्थाः। 7 N मूले। 8N जातेऽथ। 9N जिन। 10 A B सपत्रापि। 11 A साग्रहात् । 12 B प्रभ° । * ACN आदर्शषु नोपलभ्यत एषा पंक्तिः ।