________________
5
10
15
20
४
25
30
प्रभावकचरिते
1
तत्र गोचरचर्यायां विशन् धनगिरिर्मुनिः । गुरुणाऽऽविदिशे पक्षिशब्दज्ञाननिमित्ततः ॥ ५६ ॥ अद्य यद् द्रव्यमानोषि सचित्ता चित्तमिश्रकम् । ग्राह्यमेव त्वया सर्वं तद्विचारं विना मुने ! ॥ ५७ ॥ तथेति प्रतिपेदानस्तदार्यसमितान्वितः । सुनन्दासदनं पूर्वमेवागच्छदतुच्छधीः ॥ ५८ ॥ तद्धर्मलाभश्रवणादुपायातः * सखीजनः । सुनन्दां प्राह देहि त्वं पुत्रं धनगिरेरिति ॥ ५९ ॥ साऽपि निर्वेदिता बाढं पुत्रं संगृह्य वक्षसा । नत्वा जगाद पुत्रेण रुदता खेदिताऽस्मि ते ।। ६० ।। गृहाणैनं ततः स्वस्य पार्श्वे स्थापय चेत् सुखी । भवत्यसौ प्रमोदों मे भवत्वेतावतापि तत् ॥ ६१ ॥ स्फुटं धनगिरिः प्राह प्रहीष्ये नन्दनं निजम् । परं स्त्रियो वचः पंगुवन्न याति पदात्पदम् ॥ ६२ ॥ क्रियन्तां' साक्षिणस्तत्र विवादहतिहेतवे । अद्यप्रभृति पुत्रार्थे न जल्प्यं किमपि त्वया ॥ ६३ ॥ अतिखिन्ना च साऽवादीदत्राऽऽर्यसमितो मुनिः । साक्षी सख्यश्च साक्षिण्यो भाषे नाऽतः किमप्यहम् ॥ ६४॥ 'अजातवृजिनाबन्धः' पात्रबन्धे नियोज्य तम् । विरतं रोदनात् तुष्टिपुष्टं संदर्श्य तत्पुरः ॥ ६५ ॥ बहिःकृतान्तरारातिर्बहिर्गत्वा ' गृहाङ्गणात् । भज्यमानभुजस्तस्य भारादागाद् गुरोः पुरः ॥ ६६ ॥ युग्मम् । आयान्तं भुग्नमात्रं तं वीक्ष्य संमुखमाययुः । तद्वाहोः पात्रबन्धं च गुरवः स्वकरे व्यधुः ॥ ६७ ॥ वज्रोपमं किमानीतं त्वयेदं मम हस्तयोः । भारकृन्मुमुचे 'हस्तान्मयाऽसौ निजकासने ॥ ६८ ॥ इत्युक्त्वा च समैक्षन्त गुरवस्तं शशिप्रभम् । साध्वास्यचन्द्रकान्तानां सुधास्रावनिबन्धनम् ॥ ६९ ॥ गुरुश्च वज्र इत्याख्यां तस्य कृत्वा समार्पयत् । साध्वीपार्श्वाच्छ्राविकाणां व्यहार्षीदन्यतस्ततः ।। ७० ।। गुरुभक्त्याथ 'तद्भाग्यसौभाग्याच्च वशीकृताः । धर्मिनार्यः क्षीरपाणमुख्यशुश्रूषणैः शिशुम् ॥ ७१ ॥ प्रावर्धयन्निजापत्याधिकवात्सल्यकेलितः । साध्वीनामाश्रये" रात्रौ वस्त्रदोलाशयं । मुदा ॥ ७२ ॥ युग्मम् । तत्र स्थितो वितन्द्रः§ सन्नङ्गान्येकादशाप्यसौ । साध्वीभिर्गुण्यमानानि निशम्याधिजगाम । सः ॥ ७३ ॥ ततो विशेषिताकारं तदीयपरिचर्यया । तत्रायाता सुनन्दापि तं निरीक्ष्य दधौ स्पृहाम् ॥ ७४ ॥ प्रार्थयच्चाथ ताः साध्वीः" सुतं मे ददतेति सा । ऊचुस्ता वस्त्रपात्राभा गुरुस्थापनिका सौ ॥ ७५ ॥ कथं शक्योऽर्पितुं बालस्तस्मादत्रस्थ एव सन् । लाल्यः परं गृहे नेयो न गुर्वनुमतिं विना ॥ ७६ ॥ युग्मम् । ६३. अन्यदा गुरवः प्रापुस्तत्पुरं तज्जनन्यपि । नन्दनं प्रार्थयामास गृहिवत् पत्युरन्तिके ॥ ७७ ॥
स च प्राह नृपादेश इव सन्मर्त्यवागिव । कन्याप्रदानमिव च महतामेकशो वचः ॥ ७८ ॥ गृहीतमुक्तं जायेत नो बालपरिधानवत् । एवं विमृश" धर्मज्ञे ! नो वा सन्त्यत्र साक्षिणः ॥ ७९ ॥ निर्विचाराग्रहा साऽप्यवलेपं न त्यजेद् यदा । संघप्रधानपुरुषैः पर्यच्छेदि । सुभाषितैः ॥ ८० ॥ तत्राप्यमानयन्ती सा गता राज्ञः पुरस्तदा । यतयश्च समाहूताः संघेन सह भूभृता ॥ ८१ ॥ धर्माधिकरणायुक्तैः" पृष्टौ" पक्षावुभावपि । अङ्गीकारं तयोः श्रुत्वा विचारे मुमुहुश्च ते ॥ ८२ ॥ एकत्र दुःप्रतीकारा माता पुत्रं प्रयाचति । अन्यत्र संघः श्रीतीर्थनाथैरपि निषेवितः ॥ ८३ ॥ विचचार स्वयं राजा स्वरुच्या नन्दनो ह्ययम् । यत्पार्श्वे याति तस्यास्तु किं परैर्बहुभाषितैः ॥ ८४ ॥ ततो माता" प्रथमतोऽनुज्ञाता तत्र भूभृता । क्रीडनैर्भक्ष्य " भोज्यैश्च मधुरैः सा न्यमंत्रयत् ॥ ८५ ॥ सुते तथास्थिते राज्ञा ऽनुज्ञातो जनको मुनिः । रजोहरणमुद्यम्य जगादानपवाद्गीः ॥ ८६ ॥
348
'पाडोसिनिमिली धर्म्मलाभ' इति B टि० । 1 CN यत् । 2 B गिरि°। 3 B प्रहीक्षे । 4 B क्रियतां । 5 C अजान° । 6 N बन्ध° । 7 A N बहिः कृत्वा । + 'हता' इति B टि० । 8 B तस्मात् । 9 C आदर्शे 'द्भाग्यसौगुरु भक्त्याथतश्याच ' एतादृशो व्यस्ताक्षरः पाठः । 10B माश्रिये । + 'झोलीबंध' इति B टि० । § 'निद्वारहित' इति B टि० । टि० । 11 B साख्य । 12 A व्यमृश: B N विमृश्य । || 'परीछवी इति B टिο। 13 A भूभृताः । 15 B पुष्टी 16 A C मातुः । 17 B भक्ष° 18 BN ° मुद्यस्य । $ 'मायारहित' इति B टि० ।
'पारंगतः' इति B 14 N ° करणे युक्तेः