________________
१. वज्रस्वामिचरितम् ।
१. वज्रस्वामिचरितम् ।
६१. निधिः सौभाग्यभाग्यस्य नाम यस्यादिमङ्गलम् । वज्रखामिविभोः पूर्वं वृत्तं तस्य मयोच्यते ॥ २६ ॥ अस्त्यवन्तीति देशः क्ष्मासर तीसरसीरुहम् । यद्गुणप्रामरङ्गेण बद्धसख्ये रमा - गिरौ ॥ २७ ॥ तत्र तुम्बवनो नाम निवेशः केशवर्जितः । अभूवन् यस्य वासाय नाकिनोऽप्यभिलाषुकाः ॥ २८ ॥ तत्र श्रेष्ठी धनो नाम कामधुक् - कल्पपादपौ । अमानमानयद्दानजितौ त्रिदिवमाश्रितौ ॥ २९ ॥ तस्यार्थिजन' दौः स्थित्यमुस्तोच्छेद महाकिरिः * । पुत्रो धनगिरिर्नाम कामप्रतिमविग्रहः ॥ ३० ॥ आबाल्यादृप्यबाल्याभविवेकच्छेकमानसः । नाभिलाषी परिणये प्रणयेषु महात्मनाम् ॥ ३१ ॥ धनपालाख्यया तत्र व्यवहारी महाधनः । यलक्ष्मीवीक्षणालक्ष्मीपतिराविक्षदम्बुधिम् ॥ ३२ ॥ तस्यार्यसमितः पुत्रः सुनन्दा च सुताऽभवत् । तयोः समागमस्तत्र लक्ष्मी - कौस्तुभयोरिव ॥ ३३ ॥ सुनन्दां यौवनोद्भेदमेदुराङ्गीं विलोकयन् । वरं धनगिरिं दध्यौ तत्पिता गुणगौरवात् ॥ ३४ ॥ तत्सुतः समितो' गेहवासेऽपि यतिवद्वसन्' । यायावरेषु भोगेषु वैराग्यं परमं दधौ ॥ ३५ ॥ श्रुतश्रीखण्डमलयगिरेः सिंहगिरेः प्रभोः । स दीक्षामग्रहीत् पार्श्वे पार्श्वे निर्वृतिवेश्मनः ॥ ३६ ॥ अन्यदा धनपालश्च प्रोचे धनगिरिं सुधीः । सागरस्येव रेवाऽस्तु सुनन्दा ते परिग्रहे ॥ ३७ ॥ स प्राह ज्ञाततत्त्वार्थ" भवतां भवचारके" । सुहृदां सहृदां" किं स्याद् बन्धनं कर्तुमौचिती ॥ ३८ ॥ प्रोवाच धनपालोऽपि पुरा श्री ऋषभप्रभुः " । "ऋणवद्भोगकर्मेदं भुक्त्वा मुक्तो भवार्णवात् ॥ ३९ ॥ न चानुचितमेतत् तन्मानिन् ! मानय मद्गिरम् । मानसेऽतिविरक्तेऽपि मेने तत्प्रश्रयाच्च सः ॥ ४० ॥ उदुवाह शुभे लग्ने संलग्ने" सततोत्सवैः । अनासक्तः स विषयान् बुभुजे मर्त्यदुर्लभान् ॥ ४१ ॥ स वैश्रमणजातीयसामानिक" सुरोऽन्यदा । अष्टापदाद्रिशृङ्गे" यः प्रत्यबोधीन्द्र भूतिना ॥ ४२ ॥ सुनन्दाकुक्षिकासारेऽवतीर्णः स्वायुषः क्षये । प्राक्प्रेम्णा दत्तसुस्वर स्वप्न" रहितो दृढम् ॥ ४३ ॥ युग्मम् | ततो धन गिरिर्धन्यंमन्योऽवसरलाभतः । अपृच्छत व्रते पत्नीं तुष्टां पुत्रावलम्बनात् ॥ ४४ ॥ जरद्रमिव प्रेमबन्धं छित्त्वा स सत्वरम् । तत्रायातस्य तत्पुण्यैः पार्श्वे सिंहगिरेर्ययौ ॥ ४५ ॥
20
व्रतं तत्राददे लोचपूर्वं "सामायिकोत्तरम् । दुस्तरं स तपस्तप्यमानोऽप्रीयत चानिशम् ॥ ४६ ॥ ९२. पूर्णे कालेऽन्यदाऽसूत सुनन्दा सुतमुत्तमम् । तेजोभी रत्नदीपानामपि सापत्न्यदुःखदम् ॥ ४७ ॥
निजैः प्रवर्तितस्तत्र पुत्रजन्मोत्सवो मुदा । यदीक्षणादनिमिषा दधुः स्वं " नाम सार्थकम् ॥ ४८ ॥ अजल्पत् तत्र कोऽप्यस्य " प्रात्राजिष्यन्न चेत् पिता । महेऽधिकतरो हर्षस्ततोऽत्र समपत्स्यत ॥ ४९ ॥ प्राच्यदेवभवज्ञानांशेन संज्ञीव नन्दनः । दध्यावहो महापुण्यो मत्पिता संयमग्रहात् ॥ ५० ॥ ममापि भवनिस्तारः संभवी संयमाद् यदि । अत्रोपायं व्यमृक्षच्च रोदनं शैशवोचितम् ॥ ५१ ॥ अनेकोल्लापनस्नानदेहसंवाहनादिभिः । गजाश्वकादिवीक्षा " भिरपरैरपि कौतुकैः ॥ ५२ ॥ भृशं प्रलोभ्यमानोऽपि न तस्थौ स क्षणं सुखम् । कथं वदति यो जाग्रच्छेते कैतवनिद्रया ॥ ५३ ॥ युग्मम् । दध्यौ मातापि सोमश्रीर्वत्स आप्यायको दृशाम् । यदुच्चकैरवशप्रदस्तद्धि दुनोति माम् ॥ ५४ ॥ एवं जग्मुच पण्मासाः षड्वर्षशतसंनिभाः । तन्निवेशनमागाश्च तदा सिंहगिरिगुरुः ॥ ५५ ॥
30
३
347
5
10
15
25
1 B °प्रभोः । 2 C °जिन' । * 'सूयर' इति B टि० । 3 N प्रणयेन । 4 B दम्बुधे । 5 C ° समिनः । 6 A B संमितो !
7 C बद्धसन् | 8 C °गिरि । 9 C प्रभो । 10 N °तत्त्वार्थों । 11 C भगवा | 12 A C सुहृदां । 13 A ऋषभः । (तु) तो 16 N समानिक° । 17 A पदाहिं । 18 C ° खमे । 22 N विवीक्षा ।
14 N तृण° । + 'अत्यामहात्' इति B टि० । 15 N 19 N सामयि°। 20 C खं । 21AB प्रात्रजि° ।