________________
प्रभावकचरिते
346
श्रीवज्रो रक्षितः श्रीमानार्यनन्दिल इत्यपि । सूरिः श्रीकालकाचार्य-पादलिप्तप्रभुस्तथा ॥ १७ ॥ रुद्रदेवप्रभुः सूरिः श्रमणसिंह इत्यपि । अथार्यखपुटः सूरिमेहेन्द्रश्च प्रभावकः ॥१८॥ सूरिर्विजयसिंहश्च जीवदेवमुनीश्वरः। वृद्धवादी सिद्धसेनो हरिभद्रप्रभुस्तथा ॥ १९॥ मल्लवादिप्रभुप्पभहिः कोविदवासवः । श्रीमानतुंगसूरिः श्रीमानदेवो मुनीश्वरः ॥ २० ॥ सूरिश्च सिद्धव्याख्याता श्रीमान् वीरगणिः प्रभुः । वादिवेतालविरुदः शान्तिसूरिः प्रभुस्तथा ॥ २१ ॥ श्रीमान् महेन्द्रसूरिः श्रीधनपालेन संगतः। सूराचार्यप्रभुः श्रीमान् कृतभोजसभाजयः ॥ २२ ॥ श्रीमानभयदेवश्च वीराचार्यः कवीश्वरः।
देवसूरिर्गुरुः' श्रीमान् हेमचन्द्रप्रभुस्तथा ।। २३ ॥-सप्तभिः कुलकम् । मादृशोऽल्पमतिः कीदृगेतेषां गुणकीर्तने । कल्लध्वनि सितास्वादे मूकोऽपि कुरुतेऽथवा ।। २४ ॥ एतच्चरितशाखिभ्यः संमील्य सुमनश्चयम् । तद्वृत्तमालामुद्दामा गुम्फिष्यामि गुरोगिरा ॥ २५ ॥
15
--
10 N कालिका । 2CN °देवः। 3 N खपटः। 4 N °गणि°। 5 B गुरु'। 6N कल । 7 A B दाम ।