________________
श्रीप्रभाचन्द्रसूरिविरचितं
प्रभावकचरितम् ।
[ अथ प्रास्ताविकम् । ]
11
ॐ नमः श्रुतदेवतायै* ॥
अर्हत्तत्त्वं खुमो विश्वशासनोन्नतिकारकम् । यत्प्रसादेन पूर्वेऽपि महोदयपदं ययुः ॥ १ ॥ श्रीसर्वमङ्गलोल्लासी वृषकेतुरनङ्गभित् । शम्भुर्गणपतिस्तीर्थनाथ आद्यः पुनातु वः ॥ २ ॥ हरिणाङ्को न-भोगश्रीर्जनतापापहारकः । महाबलः प्रभुः शान्तिः पातु' चित्रं 'ध्रुवस्थितिः ॥ ३ ॥ दशावतारो वः' पायात् किमनीयाञ्जनद्युतिः । किं श्रीपतिः प्रदीपः किं न तु श्रीपार्श्वतीर्थकृत् ॥ ४ ॥ यद्गोत्रजश्चरन्' भव्यगोचरे पात्रपूरकः । श्रेयः पीयूषतः पातु वर्द्धमानः स गोपतिः ॥ ५ ॥ सा पूर्वांगमिता गोदा' सुमनोऽर्च्या' सरस्वती । बहुपादोदया न्यस्ता येन तं गौतमं स्तुवे ॥ ६ ॥ सम्पत्तिः सत्पदार्थानां यत्प्रसादात् प्रजायते । जीवसञ्जीवनीं नौमि भारतीं च श्रियं च ताम् ॥ ७ ॥ यद्दत्तैकार्थरूपस्य वृद्धिः कोटिगुणा भवेत् । श्रीचन्द्रप्रभसूरीणां तेषां स्यामनृणः कथम् ॥ ८ ॥ सज्जनः स कथं जिष्णुर्योऽलीकादरतत्परः । परावर्णं गुणीकृत्य दोषोद्योगं दधाति न ॥ ९ ॥ असन्तः किमु न” स्तुत्याः स्तुत्यां येऽनादृताः परम् । दीपयन्ति कृताभ्यासाः "क्षूणवीक्षणतः "क्षणे ॥१०॥ कलौ युगप्रधान : " श्रीहेमचन्द्रः प्रभुः " पुरा । श्रीशलाकानृणां वृत्तं प्रास्तावीन् नृपबोधकृत् ॥ ११ ॥ श्रुतकेवलिनां षण्णां दशपूर्वभृतामपि । " आवज्रस्वामिवृत्तं च चरितानि व्यधत्त सः ।। १२ ।। ध्याततन्नाममन्त्रस्य प्रसादात् प्राप्तवासनः " । [आरोक्ष्यन्निव " हेमाद्रिं पादाभ्यां विश्वहास्यभूः" ॥ १३ ॥ श्रीवज्रानुप्रवृत्तानां शासनोन्नतिकारिणाम् । प्र भा व क मुनीन्द्राणां वृत्तानि कियतामपि ॥ १४ ॥ बहुश्रुतमुनीशेभ्यः प्राग्ग्रन्थेभ्यश्च कानिचित् । उपश्रुत्येतिवृत्तानि वर्णयिष्ये कियन्त्यपि ।। १५ ।। - विशेषकम् । श्रीदेवानन्द शैक्ष श्री कनकप्रभशिष्यराट् । श्रीप्रद्युम्नप्रभुर्जीयाद् प्रन्थस्यास्यापि शुद्धिकृत् ॥ १६ ॥
15
* Cॐ नमः श्रीश्रुत ; Bॐ नमो श्रीजिनाय । उपाध्याय श्रीमुनि सागर परमगुरुभ्यो नमः ।; Nॐ नमो भगवते श्रीपार्श्वनाथाय । 1 B पातुश्चि° । 2 N ध्रुवं । 3N नः । 'रम्य' इति B टिप्पणी । + 'वाणी' इति B टि० । 4 C चरत्° । 5 B गोपर्ति । 6 N मोदा । 7 B सुमनो । 8 CN विष्णु। 9 A दोषोद्योतं । 10 N नः । 11 N किमुत । 12 B क्षण 13 B'तक्षणे । 14 N प्रधान । 15 B प्रभु 16 N श्रीवज्र' । 17 C वासतः । \ 'चडिवू' इति B टि० । 18 N आरोक्ष° । 19 B भू। 20B शिष्य ।
5
10