SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ નવ કલાકે કરીને ઉપકૃતિથી કાળ જ્ઞાન કહે છે. ર૭૧ महानसे तथा शय्या-गारे काकाः क्षिपंति चेत् । चर्मास्थिरज्जु केशान् वा तदासन्नैव पंचता ॥ १८७ ॥ જે રોગીના ઘર ઉપર સવાર, બપોર અને સાંજ એમ ત્રણ કાળ કાગડાને સમુદાય મળી કેળાહળ કરતે જણાય તે નિચ્ચે તેનું મરણ આવી પહોંચું છે એમ જાણવું, તથા રોગીના રસોડા ઉપર અને સુવાના ઘર ઉપર કાગડાઓ ચામડું, હાડકું, દોરડું. કે વાળ લાવીને ફેંકે તે તેનું મરણ નજીકજ છે એમ સમજવું. ૧૮૬,૧૮૭ નવ શ્લેકે કરી ઉપકૃતિથી જ્ઞાન કહે છે. अथवोपश्रुतेविधा-द्विद्वान् कालस्य निर्णयम् । प्रशस्ते दिवसे स्वप्न-कालेशस्तां दिशं श्रितः ॥ १८८ ॥ पूत्वा पंचनमस्कृत्या-चार्यमंत्रेण वा श्रुती । गेहाच्छन्नश्रुतिर्गच्छेच्छि-ल्पिचत्वरभूमिषु ॥१८९ ॥ चंदनेनार्चयित्वा मां क्षिप्त्वा गंधाक्षतादि च । सावधानस्ततस्तत्रो-पश्रुतेः शृणुयाद् ध्वनि ॥ १९० ॥ अर्थांतरापदेश्यश्च सरूपश्चेति स द्विधा । विमर्शगम्यस्तत्रायः स्फुटोक्तार्थोऽवरः पुनः ॥ १९१ ॥ यथैव भवनस्तंभः पंचषड्भिरयं दिनैः । पक्षर्मासैरयो वर्भक्ष्यते यदि वा न वा ॥ १९२ ॥ मनोहरतरश्वासीत् किं त्वयं लघु भक्ष्यते । अर्थातरापदेश्यः स्या-देवमादिरुपश्रुतिः ॥ १९३ ॥ एषा स्त्री पुरुषो वासौ स्थानादस्मान यास्यति। . दास्यामो न वयं गंतुं गंतुकामो न चाप्ययं ॥ १९४ ॥ विद्यते गंतुकामोय-महं च प्रेषणोत्सुकः । तेन यास्यत्यसौ शीघ्र स्यात्सरूपेत्युपश्रुतिः ॥ १९५ ॥ कर्णोद्घाटनसंजातो-पश्रुत्यंतरमात्मनः ॥ कुशलाः कालमासन-मनासन्नं च जानते ॥ १९६ ॥ અથવા વિદ્વાન પુરૂએ, ઉપશ્રુતિએ કરી આયુષ્યને નિર્ણય કર (તેજ બતાવે છે). ભદ્રાઆદિ અપગ ન હોય તેવા ઉત્તમ YHREE
SR No.006022
Book TitleYogshastra
Original Sutra AuthorHemchandracharya
AuthorKesharsuri
PublisherBalchand Sakarchand Shah
Publication Year1959
Total Pages416
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy