SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ મલિશ પીવાથી થતે દેષ. ૧૪૩ ४२४ गतना ॥३, मांस, मामा, मध, महिपाय जतन ટેટા, અનંતકાય-કંદમૂલારિ, અજાણ્યા ફળ, રાત્રિ ભેજન, કાચા દુધ, દહી તથા છાસની સાથે કઠોળ ખાવું તે, વાસી અનાજ, બે દિવસ ઉપરાંતનું દહી અને ચલિત રસવાળું–કહેલું અનાજ તેને त्याग ४२॥ १-७. મદિરા પીવાથી થતે દેષ. मदिरापानमात्रेण बुद्धिर्नश्यति दूरतः ॥ वैदग्धीवंधुरस्यापि दौर्भाग्येणेव कामिनी ॥ ८ ॥ पापाः कादंबरीपान-विवशीकृतचेतसः ॥ जननी हा प्रियीयन्ति जननीयन्ति च प्रियाम् ॥९॥ न जानाति परं स्वं वा मद्याच्चलितचेतनः ॥ स्वामीयति वराकः स्वं स्वामिनं किंकरीयति ॥ १०॥ मद्यपस्य शबस्येव लुठितस्य चतुष्पथे ॥ मूत्रयन्ति मुखे श्वानो व्यात्ते विवरशंकया ॥ ११ ॥ मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे ॥ गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥ १२ ॥ वारुणीपानतो यांति कांतिकीर्तिमतिश्रियः॥ विचित्राश्चित्ररचना विलुठत्कज्जलादिव ॥ १३ ॥ भूतार्त्तवन्नरीनति रारटीति सशोकवत् ॥ दाहज्वरातवद् भूमौ सुरापो लोलुठीति च ॥ १४ ॥ विदधत्यंगशैथिल्यं ग्लापयंतींद्रियाणि च ॥ मूर्छामतुच्छां यच्छन्ति हाला हालाहलोपमा ॥ १५ ॥ विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा ॥ मद्यात्मलीयते सर्व तृण्या वझिकणादिव ॥१६॥ दोषाणां कारणं मधं मद्यं कारणमापदाम् ॥ रोगातुर इवापथ्यं तस्मान्मचं विवर्जयेत् ॥ १७ ॥ જેમ વિદ્વતાએ કરી સુંદર માણસની પણ દૌર્ભાગ્યના કારણથી શ્રી ચાલી જાય છે, તેમ મદિરાપાન કરવા વડે કરી બુદ્ધિ દૂર ચાલી
SR No.006022
Book TitleYogshastra
Original Sutra AuthorHemchandracharya
AuthorKesharsuri
PublisherBalchand Sakarchand Shah
Publication Year1959
Total Pages416
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy