SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ [38] પરમાણુ ખણ્ડ છત્રીશી-ભાષાન્તર. પુદ્ગલ અવગાહી રહ્યા છે તેજ કહેવાય, અને અવગાહના તાતે ક્ષેત્ર છેાડીને બીજા ક્ષેત્રમાં તે પુદ્ગલ ચાલ્યા જાય તેાપણ પ્રથમ જેટલા ક્ષેત્રમાં વ્યાપ્ત થયા હતા તેટલાજ ક્ષેત્રમાં અન્યત્ર પણ વ્યાપ્ત થયા હાય તે નિયતપ્રમાણ ક્ષેત્રમાં વ્યાપ્ત થવા રૂપ अवगाहना गाय छे. कयरे धत्यादि ( कयरे कयरे अप्पा वा बहुया वा विसेसाहिया वा ) मे पाहनो अर्थ सुगम छे, हुवे मे ચારેના પરસ્પર અપમહુત્વની વ્યાખ્યા ગાથાને અનુસારે કરવી ચેાગ્ય છે, તે કારણથી તે સંબંધિ જે ગાથાઓ છે તે આ પ્રમાણેखेत्तोगाहणदव्वे छत्यादि १५ गाथाओं ( એ ૧૫ ગાથાઓની સંક્ષિપ્ત નૃત્તિ શ્રી ભગવતી સૂત્રમાં શ્રીમદ્ અભયદેવસૂરિએ લખી છે. તે વૃત્તિ આ પ્રમાણે− ) अयमर्थ - क्षेत्रस्यामूर्त्तत्वेन क्षेत्रेण सह पुद्गलानां विशिष्टवप्रत्ययस्य स्नेहादेरभावान्नैकत्र ते चिरं तिष्ठतीतिशेषः यस्मादेवं तत इत्यादि व्यक्तं । अथावगाहनायुर्वहुलं भाव्यते — इह पूर्वार्द्धन क्षेत्राद्वाया अधिका अवगाहनाद्धेत्युक्तम, उत्तरार्धेन लवगाहनाद्धात नायिका क्षेत्राद्धेति । कथमेतदिदमिति ? उच्यते; अवगाहनायामगमनक्रियायां च नियता क्षेत्राद्धा-विवक्षितावगाहनासद्भावे एवाक्रियासद्भाव एवच तस्याभावादुक्तव्यतिरेके चाभावात्, अवगाहनाद्धा तु न क्षेत्रमात्रे नियता, क्षेत्राद्धाया अभावेऽपि तस्या भावादिति, अथ निगमनम् ( जम्हेत्यादि ) । अथ द्रव्यायुर्बहुलं भाव्यते - संकोचेन विकोचेन चोपरतायामध्यवगाहनाय यावन्ति द्रव्याणि पूर्वमासंस्तावतामेव चिरमपि तेषामवस्थानं संभवति अनेनावगाहनानिर्वृत्तावपि द्रव्यं न निवर्तत इत्युक्तं, अथ द्रव्यनिवृत्तिविशेषे अवगाहना निवर्तत एवेत्युच्यते - संघातेन पुद्गलानां भेदेन वा तेषामेव यः संक्षिप्त - स्तोकाEnter कन्धो न तु प्राक्तनावगाहनः तत्र यो द्रव्योपरमो - द्रव्यान्यथासं तत्र सति, न च सङ्घातेन न संक्षिप्तः स्कन्धो भवति, तत्र
SR No.006019
Book TitleShattrinshika Chatushka Prakaranam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherLalchand Nandlal Vakil
Publication Year1934
Total Pages304
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy