SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ सर्ग १७ : श्लो० १७०-१७१] हीरसौभाग्यम् ८६१ विषमो वा, कथं क्रया रीत्या गन्तव्यमित्यादिदर्शनेच्छया इव ।। इति हीरविजयसरिगुरोः स्वर्गमनम् ॥ શ્લોકાર્થ વિમાનના આગમન બાદ તરત જ શુકલધ્યાન થાતા જગદગુરુ શ્રી હીરવિજય - સૂરિજીએ સ્વર્ગલેકને આશ્રય કર્યો. (વિક્રમ સંવત ૧૬૫ર ના ભાદરવા સુદ એકાદશીની રાત્રિના પ્રથમ પહેરમાં આચાર્યદેવનું સ્વર્ગગમન થયુ. ) જાણે મોક્ષનગરમાં જવા પૂર્વે માર્ગનું નિરીક્ષણ કરવા માટે આચર્યદેવ સ્વર્ગમાં ગયા ન હોય! . ૧૬૯ अस्तं गभस्तेरिव कोकलोकः शोकाकुलो बाष्पजलाविलाक्षः । श्रुत्वा गुरोः स्वर्गमनं निशायां जनवजो द्वीपपुरादुपागात् ॥ १७०॥ जनत्रजः श्राद्धष! निशायां रजन्यामेव त्वरित द्वीपपुराद्वीपबन्दिरादुपागादुन्नतपुरे समेतः। किं कृत्वा । निशायामेकादशीजन्यां गुरोःसरे स्वगमन देवलोके पादावधारण भूत्वा आकर्ण्य । किंलक्षणो जनः । बापजलैतिदुःखनिपतन्नयनाश्रुमलिलैराविले व्याप्ते अक्षिणी नेत्रे यस्य । पुनः किंभूतः । शोकेन खेदेन आकुलः उत्पिातः । क इव । कोकलोक इव । यथा गभस्तेर्भास्करस्यास्स द्वीपान्तरगमन श्रुत्वा चक्रवाकचक्र शोकाकुलं बाष्पजलाधिलाक्ष भवेत । 'आलोकतालोकमुलूकलोकः' इति नैषधे । उलू कलोकस्तथा कोकलोकः । तथा 'आकाशे सावकाशे तमसि सममिते कोकलोके सशोके' इति नाटककाव्ये ॥ લોકાથી જેમ સૂર્યને અસ્ત થવાથી ચક્રવાકનો સમૂહ શકાતુર બની જાય તેમ આચાર્ય દેવના સ્વર્ગગમનના સમાચાર સાંભળીને, શેકાતુર બનેલે અને આંસુઓથી પરિપૂર્ણ નેત્રોવાળે દીવબંદરને શ્રાવકસંઘ એકાદશીની રાત્રિએ જ ઊનાનગરમાં આવી ગયે. જે ૧૭૦ | ल्यारीसहस्रद्वयसंगृहीतकथीपकाख्यादिमदिव्यवस्त्रैः । श्राद्धा व्यधुर्मण्डपिकां मुनीन्दोरिवाप्तभर्तुः शिबिकां महेन्द्राः ॥१७१ शलाककाराणां द्विपुटीकृतानां कलधौतमयानां ल्यारिका इति नानां नाणकविशेषाणां सहस्रद्वयेन विंशतिशत्या व्ययेन संगृहीतरानीतैः कथीपका इत्याख्या नामविशेषा येषाम्
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy