________________
सर्ग १७ : श्लो० १२०]
हीरसौभाग्यम्
मृगीदृशो निखिलमेदिनीमण्डलसम्यमृगलोचना प्रायो बाहुल्येन यस्य प्रभोन्युञ्छनकानि निर्मित्सतानि रूपकनाणकेन । जातिवाचित्वेनैकवचनम् । रजतसंबन्धिमहमुंदीत्या. रिका-आसेरो-मुदप्फरिका-रूपकादिकेन उपलक्षणादभिरामिकासुवर्णकाधेनापि व्यधुः कुर्व. न्ति स्म । मृगीहश उत्प्रेक्ष्यन्ते-प्रिय भर्तारशक्रमाहिल्यायां गौतमर्षिपत्न्यां त सक्त भोगलम्पटीभूत प्रेक्ष्य दृग्गोचरीकृत्य अक्षमया अस्मात्सर्वोत्तमरूपलावण्यसौभाग्यवपुर्विभ: वशीलशालीनीविहाय वल्कलेमुञ्जदोरिकाजटादिरूपविकराला तापसीमसौ सेवते इति भतरि विषये रुषा ईय॑या क्षितौ क्षोण्यां किमेताः शक्रवशा इन्द्राण्य इवायाताः॥ इति माहात्म्यम् ॥
શ્લેકાર્થ
દેશદેશની સ્ત્રીઓ આચાર્યદેવને પ્રાયઃ રૂપાનાણુ વડે ન્યું છના (ઓવારણ) કરતી હતી. તે સ્ત્રીઓ જાણે, પિતાના પતિ ઈન્દ્રને, સૌંદર્યશાલિની એવી પિતાની ઈન્દ્રાણીઓને ત્યાગ કરીને ગૌતમ ઋષિની પત્ની તાપસી અહલ્યામાં આસક્ત થયેલે જોઈને, સહન નહીં કરી શકવાથી જાણે સાક્ષાત્ ઈન્દ્રાણીએ આચાર્યદેવ પાસે આવેલી ન હોય ! ! ૧૧૯
पुरीमपापामिव पञ्चवक्रध्वजो जिनेन्द्रः पुनरुनताहाम् । कृत्वा पवित्रां चरणारविन्दै श्चक्रे चतुर्मासकमन्तिम स ॥ १२० ॥
___स जिनेद्रः सरिरन्तिममायुरपेक्षया चरम चतुर्मास तत्र चक्रे कृतवान् । किं कृत्वा । अजयपुरदेवलपाटकादिषु विहारैः कृत्वा । पुनरपरवारमुन्नत इत्याद्वा नाम यस्यास्तादृशीं पुरी नगरी चरणारविन्दैः निजपादपदुमैः पवित्रां पावनीं कृत्वा । क इव । पञ्चवक्रध्वज इख । यथा केसरिकेतनो महावीरो जिनानां सामान्यकेवलिनां मध्ये तीर्थाधिपत्वादिन्द्रःपुरंदरः अपापां पुरीं स्वीयपदपङ्कजैः पवित्रीकृत्यान्तिम पश्चिम चतुर्मासक कृतवान् ॥
શ્લોકાર્ધ
સામાન્ય કેવલીઓમાં ઈન્દ્ર સમાન ભગવાન મહાવીરે પૃથ્વીતલને પવિત્ર કરીને અંતિમ ચાતુર્માસ “અપાપાપુરીમાં કર્યું હતું તેમ શ્રી હીરવિજયસૂરિજીએ, અપુર દેલવાડા આદિ નગરોને પિતાનાં ચરણકમલ વડે પવિત્ર કરીને અંતિમ ચાતુર્માસ “ના” નગરમાં ४यु ॥ १२० ॥ * ५७१या उभरे छे. हि० सौ० १०५