SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ७९८ हीरसौभाग्यम् [ सर्ग १७ : भ्लो० ५८-५९ શ્લેાકા શ્રીપાશ્વનાથ પ્રભુની જન્મમૂમિ વારાણસીનગરી જેમ રાજધાની છે તેમ અજયરાજાની રાજધાની અજયપુરના નામથી ભગવંતનું પણ ‘અજયપાર્શ્વનાથ’ એટલે અજારાપાર્શ્વનાથ’ नाम प्रसिद्ध युं ॥ ५७ ॥ ध्यातोऽधुनाप्येष पयोधिमध्ये प्रयाति वाते प्रतिकूलभावम् । निर्विघ्नयन्पोत इवाङ्गभाजः प्रभुः सुखं लम्भयति प्रतीरम् ॥ ५८ ॥ भी भव्याः, अधुनापि पञ्चमारके अस्मिन्कलौ प्रवर्तमानेऽपि वा पयोधिमध्ये जलधिअलान्तराले ध्यातोऽथल्लोकैयनगोचरीकृतः स्मृतोऽपि वा वाते प्रचण्डपवने प्रतिकूलभाव प्रतिकूलतां याति गच्छति सति पष प्रभुरजयपार्श्वनाथः अङ्गभाजः पा 'नाथस्मरणप्रवणाः प्राणिनः निर्गता विलयं प्राप्ता विघ्नाः प्रत्यूहा येभ्यस्ते निर्विघ्नान्करोतीति । 'तत्करोति तदाअष्टे' इति प्रक्रियासूत्रेण ञिः । 'ञिर्डित्करणे' इति सारस्वते इति सारस्वतसूत्रेण त्रिप्रत्ययः निर्विघ्नयति निर्विघ्नयतीति निर्विघ्नयन् । विघ्नर हितान्कुर्वन्नित्यर्थः । निरन्तरायान् सृजन सुख यथा स्यात्तथा कुशलेनेत्यर्थः । प्रतीर तटभूमीं स्वस्ववेलाकूलावन लम्भयति प्रापयति । क इव | पोत इव । यथा निर्वहनाम्वोहित्थरहितांस्तथाम्भोधिमध्ये पतिताञ्जनान् यानपात्रे स्वस्मिन्नधिरोप्य सुखेन तीर नयति ॥ લેાકા જેમ અનુકૂળ પવનથી વહાણુ નિવિદ્મપણે સમુદ્ર પાર કરે તેમ હું ભષ્ય જીવેા, હજી પણ સમુદ્રમાં વંટોળ આદિ તાફાના થતાં જે મનુષ્ય શ્રીમજયપાર્શ્વનાથનું નામસ્મરણ કરે છે તે મનુષ્ય સહેલાઈથી સમુદ્રને તરી જાય છે, ૫ ૫૮ । बहूदितैः किं भवदीयभाग्यैरारोपितस्तेन महीधनेन । सुपर्बशाखीव समीहितानि यच्छंश्चिरं नन्दतु पार्श्वनाथः ॥ ५९ ॥ भी भव्याः, किं बहूदितैः बहुभिरनल्पैरुदितैः कथितैः किमस्तु । एषोऽजय पार्श्वनाथः it sure समीहितानि सम्यगैहिकानि पुत्रकलत्रद्रविणादीनि आमुष्मिकाणि स्वर्गापवर्गा दिकानि कामितानि मनोरथाम यच्छन पूरयन् चिरं बहुसमयमाकल्पान्तकालं यावन्तुनम्ब
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy