SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ७८४ - हीरसौभाग्यम् [सर्ग १७ : श्लो० ३१-३२ अवरजां लघुभगिनीमिव । किं कृत्वा । क्रमद्वयी चरणयुगली । 'उच्च राज्यप्रदानात्कलि कलुषमलक्षालनात, तामसानामुच्छेदात, त्रिदशपतिकरस्पर्शनात्, दर्शनस्य । हेतुत्वात, सस्य सूर्याधुदयफलपदस्वर्जनज्ञानभूत्वात् धत्ते नाभेयदेवप्रभुपदयुगलीगौरवं गौरिवेह॥ इति श्रीसोमसुन्दरसरिकृतस्तवे युगलीशब्दः । तया यच्चङ्क्रमणं चलनं तस्य क्रमेण परिपाच्या मार्ग पन्थानमतिक्रम्योल्लङ्घय ॥ इति मार्गौल्लङ्घनम् ॥ શ્લેકાર્થ ચરણુયુગલ વડે અનુક્રમે માર્ગે આગળ વધતા આચાર્યદેવે જાણે કુબેરની નગરી અલકાપુરીની લઘુભગિની ન હોય, તેવી દીવ અને ઉનાની મધ્યમાં આવેલી “અજારા નગરીને પવિત્ર કરી. ૩૦ तत्राजयो:रमणस्य पिण्डीभवद्यशः किं शशिजित्वरश्रि। सूरीन्दुरालोकयति स्म चैत्यम चिन्त्यमाहात्म्यजिनाङ्किताङ्कम् ॥ ३१ ॥ सूरीन्दुहरिमरिसोमः तत्राजयपुरे चत्वं प्रासादमालोकयति स्म ददर्श । किंभूत चैत्यम् । अचिन्त्यं चिन्तयितुमशस्य विचारगोचरातीतं माहात्म्यं प्रभावो यस्य तादृशेन जिनेनाजयपार्श्वनाथप्रतिमारूपेण अर्हता अङ्कितं कलित उत्सङ्गो मध्यं यस्य तत् । उत्प्रेक्ष्यतेचत्यम्। अजयो नामा उीरमणो राजा दशरथनृपस्य जनकस्तस्य । 'अधुनाजयभूपालभाग्येन यमिहागता' इति शत्रुजयमाहात्म्ये। पिण्डीभवत्पिण्डतां प्रामवद्यशः किं कीतिरिव । किंभूत यशः । शशिनश्चन्द्रस्य जित्वरी जयनशीला श्रीः श्वेतिमलक्ष्मीर्यस्य ।। શ્લેકાર્થ ત્યાં આચાર્યદેવે અચિંત્ય મહિમાવાળા અજારા પાર્શ્વનાથની મૂર્તિ જેના મધ્યભાગમાં છે તેવા જિનપ્રાસાદને જોયે, તે જાણે દશરથરાજાના પિતા અજયપાળને ચન્દ્રની શોભાને જીતી લે તેવો પિંડરૂપે બનેલે ઉજજવલ યશ ન હોય ! | ૩૧ છે प्रीत्या प्रणत्याजयपार्श्वमत्राभिष्टुत्य वृत्रारिरिव व्रतीन्दुः । अकीर्तयत्क्वाप्युपविश्य तस्य माहात्म्यमिन्यङ्गभृतां पुरस्तात् ॥३२ ।।
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy