SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ७७२ हीरसौभाग्यम् [सर्ग १७ : श्लो० ९-१० एतां धरित्रों त्रिजगत्पवित्रीकी सवित्रीमिव शर्मदात्रीम् । स्वजन्मभूमीमिव भूस्पृशो मे मोक्तं मनो नोत्सहते कथंचित् ॥ ९ ॥ एतां श्रीशचुंजयसंबन्धिनी धरित्री पृथिवीं मोक्तुं विहातु मे मम मनो मानसं कथचित्केनापि प्रकारेण महता कष्टेन वा नोत्सहते नोत्साह' कुरुते न प्रगल्भते । नोद्यम निर्मातीत्यर्थः । 'उत्साहः प्रगल्भता । अभियोगोद्यमौ प्रौढिः' इति हैम्याम् । इमां भूमी मोक्तुं न शक्नोमीत्यर्थः । कामिव । स्वजन्मभूमीमिव । यथा भूस्पृशो मनुष्यस्य निजजन्मसंबन्धि नाद्यच्छते। किंभूतां धरित्रीम् । त्रिजगतां तात्स्थ्यात्तद्यपदेशात्रैलोक्यलोकानां पवित्रीकर्वी पावनीकारिकाम् । पुनः किंभूताम् । सवित्री जननीमिव । शर्मणां निःशेषसुखानां दात्री दायिकाम् ॥ શ્લેકાર્થ (હવે છે કે વડે આચાર્યદેવના માનસિક વિકલ્પ બતાવે છે) જેમ કોઈ માણસ પિતાની જન્મભૂમિને છોડી જવાનું છે કે નહીં તેમ ત્રણે જગતને પવિત્ર કરનારી અને માતાની જેમ સર્વ સુખને આપનારી આ તીર્થભૂમિને છોડવા માટે કઈ પણ પ્રકારે મારું મન માનતું નથી. ૯ છે कदम्बलौहित्यकढङ्कताल ___ध्वजादिकूटैः कटकैरिवैषः । सगर्वगन्धर्वगजेन्द्रगर्जेः श्रितोऽस्ति शत्रुजयभूधरेन्द्रः ॥ १०॥ श्रीशत्रुजयनामा भूधराणां पर्वतानां भूपानामिन्द्रः स्वामी त्रिभुवनभवनप्रवर्तमानसमस्तप्र. शस्तमहातीर्थाधिराजत्वाच्चक्रवर्तित्वाच्च अस्ति विद्यते । साक्षात्प्रकारेण दृश्यते इत्यर्थः। किंभूतः। सगर्वा अद्वैतगीतकलाभिः पवनातिपातिगतिवेगातिशयवशेन साहंकाराः गन्धर्वाः देवगायनाः। गन्धर्वजातिदेवविशेषाः स्वर्णमणिमण्डितशिखरोदारकंदरोदरनिषण्णाः स्वशशिमुखीसखा हाहादयः पारवासुरा यगुणान् गायन्तीत्यर्थः । तथा गन्धर्वा वन्यवाजिनश्च येषु शिखरेषु तथा गजेन्द्रा गन्धहस्तिनो भद्रादिजातिगजा वा तेषां गर्जा बंहितानि सजलजलदधीरगम्भीरध्वनयो येषु तादृशैः कदम्बनामा तथा लौहित्याहस्तथा कढङ्काख्यस्तथा तालध्वजा.
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy