SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सर्ग १६ श्लो. ९९] हीरसौभाग्यम् ७३७ व्रतिवसुंधरावासवो मुनीनां मध्ये मेदिनीन्द्रो राजा हीरसूरिविहारं जिनप्रासादमिव सा चासौ प्रथमतीर्थकृतो नाभेयदेवस्य पादुका च तत्पादप्रतिकृति प्रदक्षिणयति स्म प्रदक्षिणीचकार । च पुनस्तदा तस्मिन् सूरेः प्रदक्षिणादानावसरे फलानां सस्यानां भरादभारादतिशयाद्वा राजाद नी ननाम नम्रीबभूव । उत्प्रेक्ष्यते-भक्तितो गुरौ सेवासक्तिवशादिव नमति स्म । केव । द्रुमपरम्परेव । यथा पादपानां पटली अध्वनी भगवति विहारं कुर्वाणे सति मागे जिनाधिपं नमति तीर्थनाथं प्रति प्रहीभवति ॥ इति राजादनी ॥ શ્લેકાર્થ જગદગુરૂએ જિનમંદિરની જેમ યુગાદિદેવની પાદુકાને હર્ષ પૂર્વક પ્રદક્ષિણ આપી ત્યારે જેમ તીર્થંકર ભગવંતને વિહારભૂમિમાં આવેલા વૃક્ષો નમસકાર કરે છે તેમ ફૂલોના ભારથી નમી ગયેલા રાયણવૃક્ષે જાણે આચાર્યદેવને ભક્તિપૂર્વક પ્રણામ કર્યા ન હોય! તેમ થઈ રહ્યું ૯૮ समीक्ष्य शिखिभोगिनौ स सखिवन्मिथः संगतौ ततो यमिमतङ्गनो जिननिशीथिनीनायकान् । जसूप्रथमठकुरप्रवररामजीकारितोल्लसज्जिनविहारयोस्त्रिचतुरास्ययोर्नेमिवान् ॥ ९९ ॥ ततो राजादनीऋषभपादुकाप्रदक्षिणाप्रणमनानन्तरं यमिमतङ्गजो वाचंयमकुञ्जरः स. रिजिननिशीथिनीनायकान जिनचन्द्रबिम्बान नेमिवान् नतिगोचरीचक्रिवान् । कयोः। जसू इति शब्दः प्रथमं पूर्व यत्र तादृशठक्कुरः एतावता लोकप्रसिद्ध्या जसठार इत्यभि. धानः, तथा प्रवरो धर्मकर्मदातृतादिगुणप्रधानो यो रामजी नामा व्यवहारी ताभ्यां कारितयाः शिल्पिभिनिर्मापितयोः। तथा उल्लसतो विविधरचनाचारुशोभाभिः स्फुरतोस्ताहशयोजिनविहारयोस्तीर्थकृत्प्रासदयोः। किंभूतयोः। त्रिचतुरास्ययोः त्रीणी तथा चत्वारि आस्यानि द्वाराणि ययोः। त्रिमुखचतुर्मुखयोरित्यर्थः । किं कृत्वा। समीक्ष्य दृग्गोचरी. कृत्य । को शिखिभोगिनौ मयूरभुजंगमौ । किंभूतो। मिथः परस्परं संगतौ मिलितौ । किंवत् । सखिवत सखायाविव मित्रे इव ॥ કાઈ ત્યારપછી આચાર્યદેવે મિત્રની જેમ સાથે રહેલા સર્ષ અને મયૂરને જોયા. અને ત્યાં રહેલા “જસુઠકકર” અને “રામ” નામના વ્યાપારીએ કરાવેલા ત્રિમુખ અને ચતુર્મુખ પ્રાસાદમાં રહેલાં જિનબિંબને નમસ્કાર કર્યા. છે हि सौ० ९३
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy