SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् [सर्ग १३ श्लो० १२४-१२५ केनेव । अवनिजन्मनेव । यथा वसन्ते ऋतौ मधुसमये संप्राप्ते सति अवनिजन्मना । जातिवाचित्वादेकवचनम् । समस्ततरुसमुदायेन पल्लवकलितेन उपलक्षणात् प्रवालैः कुसुमैः फलैश्च संयुक्तर्जायते ॥ શ્લેકાર્થ જેમ વસંતત્રતુ પ્રાપ્ત થતાં સર્વે વૃક્ષોને સમુદાય નવપલ્લવિત બને તેમ છે ચતુર ચૂડામણિ સાધુ શિરોમણિ આચાર્યદેવના પદાર્પણથી આજે મારા મને રથે सण थया." ॥ १२४ ॥ द्रक्ष्यामि दिष्टयाद्य मुनीन्द्रचन्द्रमिवानुबिम्ब परमेश्वरस्य । शेखाधुनाहं नियतेर्वशेन किं चास्मि कार्यान्तरचुम्बिचेताः॥ १२५ ॥ हे शेख, दिष्ट्या भाग्येन कृत्वा अद्य विद्यमाने अस्मिन् वासरे एव मुनीन्द्रेषु सर्वेषु सूरिष्वाह्लादकत्वेन चन्द्रमिव चन्द्रम् । अथ वा स्वस्वशाखासिङ्घाटकानां स्वामिना रत्नाधिका मुनीन्द्रास्तेषां मध्ये अधिकं दीप्यमानत्वात् ज्योतिषामिव स्वामित्वाद्वा तेषां चन्द्र इवेति वा तं द्रक्ष्यामि दृग्गोचरीकरिष्यामि । उत्प्रेक्ष्यते-परमेश्वरस्य परमात्मनो बिम्ब प्रतिबिम्ब मूर्तिरिव । जैनमते तु बिम्बशब्देन भगवत्प्रतिमा प्रोच्यते । अथ वा । साक्षात्परमेशितुर्बिम्बमिव मूर्तिरिव । तथा 'संसारसिन्धावनुबिम्बमात्र जागति जाने तव वैरसेनिः । बिम्बानुबिम्बौ तु विहाय धातुर्न जातु दृष्टातिसरूपसृष्टिः ॥' इति नैषधे । परं किं चायं विशेषोऽस्ति । हे शेष, अधुना इदानींतनसमये अहं नियते वस्य वशेनायत्तत्वेन कार्यान्तरं किंचित्कृत्यविशेष चुम्बत्यालिङ्गतीत्येवंशील चेतो मानसं यस्य कार्यान्तरेण व्यग्रमना अस्मि । एतत्कथनं त्वप्रतिबुद्धत्वेन अज्ञाततत्त्वभावेन म्लेच्छत्वेन वा । यद्यास्तिकः स्यात्तदा तु सर्वमपि त्यक्त्वा वन्दत एवेति ॥ લોકાઈ “હે શેખ, પરમેશ્વરના પ્રતિબિંબની જેમ મુનિમાં ચંદ્રસમાન એવા આચાર્ય દેવને આજે ભાગ્યદયથી દ્રષ્ટિગોચર કરીશ; પરંતુ હમણાં હું કેઈ દૈવવશાત અન્ય કાર્યમાં વ્યગ્રચિત્તવાલે છું.” છે ૧૨૫
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy