SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ -- - - -- -- - 20amanarismar a n सर्ग १३ श्लो० ४८-५१] हीरसौभाग्यम् ३५५ देन उत्फुल्ल विकसित वक्र मुखमेवाम्बुरुह कमल यस्य । किं कृत्वा । प्रभोः सरेरुपगम पादावधारणं निपीय सादरं श्रुत्वा ।। લેકાર્થ આચાર્ય મહારાજના પદાર્પણને આદરપૂર્વક સાંભળીને, હર્ષથી જેમનું મુખકમલ વિકસ્વર બન્યું છે, તેવા અકબર બાદશાહે વાણી ઉચ્ચારી તે વાણું જાણે પિતાની ગંભીરતાથી પરાભવ પામેલા સમુદ્ર ભેટનું રૂપે આપેલી સુધા ન હોય ! ! ૪૮ છે यस्मिन्महाश्चर्यरसे निमग्नीभूता त्रिलोकीजनता यथा स्यात् । विनिर्मिमीध्वं तमिह प्रवेशमहं महीयांसमहो मुनीन्दोः ॥ ५० ॥ अहो इति संबोधने । हे श्राद्धाः, इह मत्फतेपुरमध्ये मुनीन्दोः सूरिराजस्य तजगति विख्यातिभाजं महीयांस बहुद्रविणवितरणविविधविचित्ररचनाकरणादिभिरतिमहान्त प्रवेशस्य महमुत्सव तथा तेन प्रकारेण निर्मिमीध्वं कुरुध्वम् । तथा कथं त क च । यथा येन प्रकारेण त्रिलोकीजनता त्रैलोक्यलोकनिकरः यस्मिन्प्रवेशमहोत्सवे महानतिशायी य आश्चर्यरसः विस्मयातिरेकरसस्तस्मिन्निमग्नीभूता निलीयस्थीयमाना बुडितेव स्यात् । अत्र गर्भितोत्प्रेक्षासौ ॥ શ્લોકાથી . “હે શ્રાવકો, મારા ફતેપુરમાં મહામહિમાવત એવા સૂરિરાજનો એ પ્રવેશ મહત્સવ કરાવે છે જેને જોઈને ત્રણે લોકો સમૂહ આશ્ચર્યરસમાં ગરકાવ બની नय." ॥ ५० ॥ गिरं धरेन्दोहदये निधाय नालोकनेत्रामिव नैगमास्ते । वाचस्पतेर्गोचरयन्ति वाचो न यां कदाचिन्मुदमादधुस्ताम् ।। ५१ ॥ ते नैगमा यणिजः श्राद्धास्तामसाधारणां मुद प्रमोद दधुर्धारयन्ति स्म । यां मुद वाचस्पतेः सुराचार्यस्यापि वाचो वचनरचनाः कदाचित्कस्मिन्नपि प्रस्तावे गोचरयन्ति विषयीकुर्वन्ति । गुरुगिरोऽपि यां वक्तुं न प्रभवन्तीत्यर्थः । किं कृत्वा । नालीकनैत्रा
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy