SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३५४ हीरसौभाग्यम् [सर्ग १३ श्लो० ४७-४९ थानसिंहो रामाङ्गजसाहिसेवकः, तथा अमीपालोऽपि साहेः प्रतिदिननालिकेरढोकन कृत, तथा मानूमुखाः आद्या येषु तादृशैः संधैः श्राद्धवगैं: मुख्यैः प्रकृष्टैः श्राद्धः एतन्मही:मघोनः अकब्बरसाहेस्तदागमः सरेरागमनभाष्यत प्रोच्यते स्म । किं कृत्वा । नृपैरन्यभूपालैरिव कनक स्वर्णमंशुकानि वस्त्राणि आदौ यस्य तावृण्वस्तुजातमुपायनीकृत्य ढौकयित्वा ॥ શ્લેકાર્થ થાનસિંહ અમીપાલ, અને માન્મુખ (માનુકલ્યાણ) આદિ સંસેવકોએ અકબર બાદશાહને સુવર્ણ, વ આદિનું ભેગું કરીને સૂરિજીના આગમનના સમાચાર Bal. ॥४७॥ आज्ञां तवासाद्य समग्रभूमीपालाङ्कपकेहभृङ्गिताङघेः । कुर्मों जिनस्येव वयं प्रवेशमहं मुनीन्दोर्महनीयकीतेः ॥ ४८ ॥ समग्राः समस्ता ये भूमिपाला राजानस्तेषामङ्क उत्सङ्गः स एव पड्केरुहं पद्म तत्र भूजितौ भ्रमराबिवाचरितौ अनी चरणौ यस्य तत्संबोधनम् । हे साहे, तवाज्ञामादेशमासाद्य संप्राप्य वयं त्वदीया महाजनजनाः श्रावकाश्च महनीया जगजनश्लाघ्या कीर्तिर्यशो यस्य तादृशस्य तीर्थकरस्येव मुनीन्दोः श्रीमदाहूतश्रीहीरविजयसूरेः प्रवेशस्य फतेपुरमध्ये समागमनस्य महमुत्सव कुर्मः ॥ શ્લોકાર્થ સમસ્ત રાજાઓના મધ્યભાગ રૂપી કમલમાં ભ્રમર રૂપે જેનાં કારણ રહ્યાં છે, તેવા હે સ્વામિન, આપની આજ્ઞા પામીને, તીર્થંકર ભગવાનની જેમ જેમની કીર્તિ લાઘનીય છે, તેવા હીરવિજયસૂરિજીને અમે પ્રવેશ મહોત્સવ કરીએ ? ૪૮ છે प्रभोनिपीयोपगमं प्रमोदप्रोत्फुल्लवत्क्राम्बुरुहो महीन्द्रः । सुधां स्वगाम्भीर्यजिताब्धिनेवोपदीकृतामुच्चरति स्म वाचम् ॥ ४९ ॥ महीन्द्रः साहिर्वाणीमुच्चरति स्म बभाषे । उत्प्रेक्ष्यते-स्वस्यात्मानो गाम्भीर्येण गम्भीरतया जितेनाब्धिना समुद्रेण उपदीकृतां सुधामिव । किंभूतः महीन्द्रः । प्रमोदेनाल्हा
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy