SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३२० ___हीरसौभाग्यम् [सर्ग १२ श्लो० ११५-११६ ।। चरितसातानन्दादिप्राप्त्या अतिशायी सर्वोत्कृष्ट उदयो यत्र तादृशो मोक्षः स एव पयोरुह पद्म तस्योदर मध्य तत्र विनोदो विलासस्तत्र पुष्पव्रतो भ्रमरः तत्संबुद्धौ । पुनरम्बु जासनो विधाता तद्वत्स्फुटीकृतः प्रकटितो विशिष्टो मोक्षमार्गाव्यभिचारी सृष्टे रचनायाः क्रमः परिपाटी येन तत्संबुद्धिः । પ્લેકાર્થ ત્રણે ભુવનના ઉપદ્રને શાંત કરનારા અને પિતાની ગંભીરતાથી સમુદ્રના અહંકારને તિરસ્કાર કરનારા હે પ્રભે; આપ જયવંતા વર્તા, મોક્ષરૂપી કમલની મધ્યમાં વિનેદ કરી રહેલા ભ્રમરરૂપ તેમજ બ્રહ્માની જેમ મોક્ષને પ્રગટ કરનારા અને અબાધિત સૃષ્ટિને પ્રગટ કરનારા હે પરમેશ્વર, આપ જય પામે ! છે ૧૧૫ जय प्रमथितान्तराहितपताकिनीनायको-- लसत्कनककेतकीकमलगर्भगौरद्यते । भवाम्बुनिधिनिष्पतन्मनुजयानपात्रोच्छ्सद्यशःसुमसुगन्धितत्रिभुवनात्र जीयाश्विरम् ॥ ११६ ॥ हे प्रमथिता निर्दलिता आन्तरा अन्तर्भवा अन्तरङ्गा अहिताः परमप्रत्यनीकभूताः कर्मादयो रागद्वेषकषायादयोऽष्टादश दोषा वा एव पताकिनीनायकाः सेनापतयो भमीपा वा येन तस्य संबुद्धिः । तथा हे उल्लसतामुल्लासं भजतां विस्मेरीभवतां कनकानां काञ्चनसंबन्धिनां स्वर्णमयानां केतकीनां कमलानां च यो गर्भो मध्यभागस्तद्वद्गौरी पीता । 'गौरः श्वेतपीतयोः' इत्यनेकार्थः । द्युतिः कान्तिर्यस्य तत्संबुद्धौ । त्व' जय । पुनर्हे भवः संसारः स एव दुस्तरत्वादम्बुनिधिः समुद्रस्तत्र निष्पतन्तो निरवलम्बत्वेन नितरां मजन्तो भ्रडन्तो ये मनुजा मानवास्तेषां त्राणार्थ यानपात्र प्रवहण । तथा उच्छृसत् विकसत् प्रकटीभवद्यशः कीर्तिरेव सुम पुष्पं तेन । तत्परिमलेनेत्यर्थः । सुगन्धित वासित सुरभी. कृत त्रिभुवन विश्वत्रयं येन तत्संबोधने । हे ऋषभदेव । अत्रार्बुदपर्वते भूषणीभवन चिरं विगलितावधिसमयं जीया विजयी भूयास्त्वम् ॥ चतुर्भिः कुलकम् । इति ऋषदेवस्तुति । લોકાર્થ જેણે રાગ-દ્વેષરૂપી અંતરંગ શત્રુઓના સેનાપતિઓને નાશ કર્યો છે. તેમજ કુરાયમાન સુવર્ણકમલના મધ્યભાગના જેવી ગૌર શરીરકાંતિવાળા હે ભગવન, આપ
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy