SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ सर्ग ८ लो० १८-२.] हीरसौभाग्यम् શ્લેકાર્થ આમ તેમ પ્રસરતી દેદીપ્યમાન કાંતિવડે દશે દિશાઓને પ્રકાશિત કરનારા શાસનદેવીના ચરણકમલના નખો શોભે છે, જાણે તે નખ, આ શાસનદેવીના મુખરૂપી કમલવડે પરાભવ પામેલા ચંદ્રરૂપી રાજાએ, પદ્મરાગમણી ભેણ રૂપે ધર્યા ન હોય ! (તેવા લાગતા હતા. ) મે ૧૮ यदाश्रयीभूय किमर्भमराः, राहुं निहन्तुं नखराङ्गभाजः । प्रणम्रगीर्वाणवधूप्रवेणी-छायाच्छलाङ्गीकृतचन्द्रहासाः ॥ १९ ॥ दानवारिपरिग्रहपदमेव । अथ वा यो दानवारिपरिग्रहः स एवाश्रयः शरण येषां तादृशा भूत्वा यत् यो वा आश्रयो येषां ते यदाश्रयाः। न यदाश्रया अयदाश्रया [यदाश्रया] भूत्वाइति यदाश्रयीभूय अभंसूराः बालारुणाः प्रभातप्रोद्यन्मार्तण्डाः शासनत्रिदशीक्रमकामाकुशाः एवाङ्ग वपुलतां भजन्ते सेवन्ते तादृशाः सन्तो भवन्तःराहुं स्वार्भाणुदानव निहन्तु शमनसदनातिथीकर्तुं प्रणम्राणां देवीचलननमनशीलानां गीर्वाणवधूनां सुरागनानां प्रवेणीनां कबरीणां छायाः प्रतिबिम्बानि तासां छायानां छलेन कपटेन अङ्गीकृता गृहीताश्चन्द्रहासा महाखङ्गा इव सन्ति । नखानां रक्तत्वेनोगच्छदादित्योपमानम् ॥ શ્લોકાઈ શાસનદેવીના નખરૂપ શરીરને ધારણ કરનારા આશ્રિત બનેલા બાલસૂર્ય, નમસ્કાર કરતી દેવાંગનાઓની વેણીનાં પ્રતિબિંબના બહાનાથી રાહુને હણવા માટે ધારણ કરેલાં જાણે ચંદ્રહાસ ખગે ન હોય ! છે ૧૯ છે इदंपदीभूय भवान्तरेऽपि, लौहित्यलक्षात्कलितानुरागाम् । पद्मद्वयीं प्रेक्ष्य नखारगवालाऽ-रुणा इतमिलनार्थमीयुः ॥ २० ॥ पद्मद्वयीं स्वबन्धुभूतामम्भोजन्मद्वितयी प्रेक्ष्यावलोक्य चक्षुर्लक्ष्यीकृत्य एतस्याः पद्मद्वय्या अर्थाद्वन्धुत्वेन मित्रत्वेन वा मिलनार्थमीयुरागता नखा अर्थाद्देवीचरणजन्मकामाइकुशा एवाङ्गानि शरीराणि येषां तादृशा बाला नवमुदयं लभमाना अरुणा भास्करा इव । किंभूतां पद्मद्वयीम् । इदं पदीभूय । 'जगत्कर्तृ जगत्सर्गप्रणयनपरवशत्वे विधेर्विश्वव्यापारपारवश्यादवतीर्णस्य संसारचक्रे' इति चम्पूकथायाम् । अस्या जिनशासनदेवतायाश्चरणौ भूत्वा पदभावं प्रपद्य भवान्तरेऽन्यस्मिन्नपि भवे जन्मनि अपरावतारे संप्राप्तेऽपि लौहित्यस्य स्वभाविकस्फुरद्रक्तताया लक्षात्कपटात्कलितः पूर्ववद्धृतोऽनुराग स्नेहातिरेकता च यया ताम् ।। શ્લેકાર્થ શાસનદેવીના ચરણસ્મલને જેઇને, નોરૂપી શરીરને ધારણ કરનારા બાલસ, મિત્રતાના
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy