SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५०८ हीरसौभाग्यम् [सर्ग ८ श्लो० ४-६ ध्यायति स्म । कामिव । खां स्वकीयां गोत्रत्रिदशीमिव । यथा कश्चित्पुमानिजां कुल देवतां ध्यानगोचरां कुरुते । 'निपीय त यस्त्रिदशीभिरजितः' इति नैषधे । 'गोत्रं तु संतानोऽन्ववायोऽभिजनः कुलम्' इति हैम्याम् ॥ इति सूरेानविधानम् ॥ બ્લેકાર્થ એકાંતમાં સરિમંત્રનો જાપ કરતા શ્રીહીરવિજ્યસૂરિએ, જેમ કેઈ પુરુષ ગોત્રદેવીનું સ્મરણ કરે તેમ શ્રીજિનશાસનની અધિષ્ઠાયિકા શાસનદેવીનું હૃદયમાં ધ્યાન કર્યું (મરણ કર્યું). જા ध्यानानुभावेन ततो निशीथे, मरीशितुः शासनदेवतायाः । केतुनिकेतस्य रयेण वायो-रिव क्षणादासनमाचकम्पे ॥ ५॥ ततो ध्याने जिनशासनाधिष्ठायिकास्मृतिगोचरीकरणानन्तर सूरीशितुर्दीरविजयसू. रीश्वरस्य ध्यानानुभावेन प्रणिधानमाहात्म्येन शासनदेवताया निशीथेऽर्धरात्रे आसनमुपवेशनस्य विष्टरम् । 'विष्टरः पीठमासनम्' इति हैम्याम् । आचकम्पे आ सामस्त्येन दोलायमानमासीत्प्रचलति स्म । क इव । केतुरिव । यथा निकेतस्य गृहस्य केतुः वैजयन्ती वायोः पवमानस्य रयेण वेगेन कृत्वा कम्पते चञ्चलीभवति ॥ લોકાઈ જેમ મંદિર ઉપરની ધ્વજા પવનના વેગથી કંપાયમાન થાય તેમ હીરવિજ્યસૂરિના ધ્યાનના પ્રભાવે અર્ધરાત્રિના સમયે શાસનદેવીનું આસન કંપાયમાન થયું. ૫ છે स्वविष्टर कम्प्रमवेक्ष्य बिम्ब-मिवोत्तरङ्गाम्बुधिविम्बितेन्दोः । शोणारविन्दायितमीक्षणेन, रोषारुणेन त्रिदशाङ्गनायाः ॥ ६॥ त्रिदशाङ्गनाया जिनशासनदेवतायाः रोषेण कोपेन कृत्वा अरुणेन रक्तीभूतेन ईक्षणेन लोचनेन । नयनद्वन्द्वेनेत्यर्थः। शोणारविन्दायित कोकनदमिवाचरितम् । अत्र गगर्भितोपमाम्ते । किं कृत्वा । स्वस्यात्मनः स्वमात्मीय विष्टर सिंहासनमवेक्ष्य विलोक्य । किंभूत विष्टरम् । कम्म कम्पनशील चञ्चलीभूतम् । किमिव । बिम्बमिव । यथा उदूर्ध्व गगनचुम्विनस्तरङ्गाः कल्लोला यस्य एतावता समयस्वभावेन प्रबलपवनवेगप्रवृद्धो यो. ऽम्बुधिः समुद्रस्तत्र बिम्बितः रात्रौ जलस्यातिस्वच्छभावेन संक्रान्तः । 'यद्यपि स्व. च्छभावेन दर्शयत्यम्बुधिमणीन् । तथापि जानुदन्नोऽयमिति चेतसि मा कृथाः ॥' इति वचनात् । प्रतिबिम्बितो य इन्दुश्चन्द्रस्तस्य बिम्बि प्रतिमाभाव प्राप्त मण्डल कम्पते अतिशयेन कम्पनशील स्यात् ॥ કાથ ગગનચુંબી અને કંપનશીલ તરંગવાળા સમુદ્રમાં પડેલા ચંદ્રમંડલના બિંબની જેમ કંપાયમાન
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy