SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४९२ हीरसौभाग्यम् [सर्ग ७ श्लो० ६७-६९ मिहिकामयूख हिमकर' तमेव गर्भ भूण दोहदलक्षण वहन्ती सती दधानेव । किं कृत्वा । रज्यता अनुरक्तीभवता । 'रज्यन्नखस्याङ्गुलिपञ्चकस्य' इति नैषधे। दयितेन प्राणप्रियेण पुरदरेण साक समं संसृज्य सङ्ग कृत्वा । 'निर्वापयिष्यन्निव संसिसक्षोः' नैषधे । 'सग कर्तुमिच्छोः' इति तद्वत्तिः । किंभूता हरित् । ताराणां निर्मलमौक्तिका नाम् । 'तारो निर्मलमौक्तिके' इत्यनेकार्थः। ताराणां राजतीयानां वा तारणां शुभ्र णां वा तारकरूपाणी वा विभूषणानामाभरणानां श्रीः शोभा यस्याः । 'प्रथममुपहृत्यार्थ तारैरखण्डिततन्दुलैः' इति नैषधे । तारकवाची तारशब्दः । अपरस्तद्वत् । अपरापि युवती राज्य निजवल्लभेन सम संगमनाद्गुर्विणी सती स्ववदने विशदिमान दधातीति रातिः स्थितिश्च ॥ કલેકાર્થ તારારૂપી આભૂષણો ધારણ કરતી ઈન્દ્રપત્ની પૂર્વદિશાએ મુખ ઉપર ઉજવલતાની શોભા ધારણ કરી, પ્રસન્ન થયેલા પોતાના પતિ ઇન્દ્રની સાથેના સંગમથી ચંદ્રરૂપ ગર્ભ ધારણ કરવાથી જાણે મુખ ઉપર પાંડુરતાને પોષતી ન હોય ! ૬ળા आकण्ठमम्भःसु निमज्य काम-मन्त्रोऽलिशब्दैः कुसुदैरसाधि । विकाशलक्ष्मी ददती किमेषा, तत्सिद्धिरिन्दुद्युतिराविरासीत् ॥६८|| - कुमुदैः कैरवैश्चन्द्रविकाशिकमलैः आकण्ठ गलकन्दल मर्यादीकृत्य अम्भासु पानीयेषु निमज्य ब्रूडित्वा अलिशब्दमधुकरमधुरगुजारवैः कृत्वा काममन्त्रो मानसमनीषितप्रदा यिका विद्या असाधि साधित आराद्धः । उत्प्रेक्ष्यते-एषा प्रत्यक्षलक्ष्या इन्दुद्युतिश्चन्द्र चन्द्रिकारूपा तत्साधकस्याभीष्टविधायकमन्त्रस्य सिद्धिः फलनिष्पत्तिराविरासीकिमु प्रकटीभूतेव । तत्सिद्धिः किं कुर्वती । एषां कुमुदानां विकाशलक्ष्मी स्मेरताश्रिय विश्राणयन्ती ॥ લોકાર્થ : ચંદ્રવિકાસી કમલાએ આકંઠ સમુદ્રમાં ડૂબીને ભ્રમરોના ગુંજારવથી કામમંત્ર (ઈષ્ટદાયી મંત્રીને સાધ્યો હોય, તેથી કમલેને વિકાસલક્ષ્મી આપતી ચંદ્રની ચંદ્રિકારૂપ મંત્રસિદ્ધિ પ્રગટ થઈ ન હોય ! ૬૮ सान्द्रद्रुमोल्लासिनि पूर्वशैल-शृङ्गाछगणे चञ्चति चन्द्रलेखा । किंचिनिरीक्ष्या हरिदिङ्मृगाक्ष्या-चूडामणिः किं चिकुरान्तरस्था ॥६९।। ___ सान्द्रविनिद्राबल(निबिडदल)मण्डलकलितान्तरालसच्छायपादपपटलोल्लसनशीले पूर्व शैलस्य उदयाचलस्य शृङगारगणे शिखराजिरे उपरितन विभागे किंचिनिरीक्ष्या स्वरूप
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy