SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ सर्ग ७ श्लो० ४३-४५] हीरसौभाग्यम् ४८१ ___ अथ संध्यारागभवनानन्तरमभ्रे आकाशे प्रदोषो यामिनीमुख संध्या तस्य यो रागो रक्तिमा तस्यान्तरे मध्ये मनाक् किंचन संतमसैरन्धकारैः प्रकटीबभूवे प्रादुर्भूतम् । कैरिव । स्मयमानकृष्णवल्लीप्ररोहैरिव । यथा वार्धिमध्ये पारावारान्तरालभूमौ प्रवालपुजे विद्रुमकन्दलवृन्दे विस्मेरकृष्णलतानां 'कालीवेल' इति लोकमध्ये प्रसिद्धानामङ्कुरैः प्रकटीभूयते ॥ શ્લોકાર્થ સમુદ્રની મધ્યમાં રહેલાં પરવાળાઓના પુંજમાં જેમ વિકસ્વર કાલીવેલના અંકુરા પ્રગટ થાય તેમ આકાશમાં થયેલા સંખ્યારાગની મધ્યમાં કંઈક અંધકારરૂપ અંકુર પ્રગટ થયા. ૪મા विभ्राजिसंध्याभ्रपरम्पराभि-रलम्भि भूच्छायभरैर्विभूतिः । स्मेरारुणाम्भोरुहमण्डलीभि-भृगैरिवान्तर्मधुपानलीनैः ॥ ४४ ॥ विभ्राजन्त इत्येवंशीलाभिविभ्राजिनीभिः शोभनशीलाभिः संध्यारागरक्तीभूतानामभ्राणां वर्दलिकानां परम्पराभिः श्रेणीभिः कर्तीभिभूच्छायभरैरन्धकारनिकरैः करणे विभूतिः शोभा अलम्भि संप्राप्ता । काभिरिव । स्मेरारुणाम्भोरुहमण्डलीभिरिव यथा विकचानां कोकनदानां मालिकाभिः अन्तर्विकसितकोशमध्ये मधूनां मकरन्दानां पानार्थमास्वादनकृते लीनैरातृप्तिपानरसान्निश्चलीभूतै गर्ध मरैः कृत्वा लक्ष्मीः शोभा प्राप्यते ॥ કલેકાર્થ જેમ વિકરવર રાકમલેના કેશની મધ્યમાં રસપાનમાં લુપી બનેલા શ્રમરે શોભે છે, તેમ સુશોભિત સંધ્યારાગનાં રકતવર્ષીય વાદળેની શ્રેણીમાં અંધકાર શેભે છે. ૪૪ तमोगणालिङ्गिनभोङ्गणश्रीः, संध्याभ्ररागच्छरिता चकासे । वृन्दारकैः कुङ्कुमगन्धधूली-द्रवैरिवासिच्यत शक्रमार्गः ॥ ४५ ॥ संध्यासमयोद्भूतानामभ्राणां रागै रक्तिमभिश्छुरिता व्याप्ता । 'चन्दनच्छुरित वपुः' इति पाण्डवचरित्रे । तमसां तिमिराणां गणेन समुदायेन आलिङ्गिता चुम्बिता कलिता नभोङ्गणश्रीगंगनतललक्ष्मीश्चकासे शोभते स्म । उत्प्रेक्ष्यते-वृन्दारकैर्देवैः कुकुमैघुसणरसकलितैर्गन्धधूलीनां जात्यमृगनाभीनां द्रवैः पकैः कृत्वा शक्रमार्गः पुरंदरपदवी गगनमसिच्यत सिक्त इव । 'येनामुना बहुविगाढसुरेश्वराध्व-' इति नैषधे । 'सुरेश्वराध्वा गगनम्' इति तद्वृत्तिः ॥ सार्थ સંધ્યા સમયે ઉત્પન્ન થયેલા વાદળોની રક્તતાવડે વ્યાપ્ત બનેલી ગગનલક્ષ્મીને અંધકારે
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy