SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ४८० हीरसौभाग्यम् सर्ग श्लो० ४०-४३ લોકાર્થ દેવાંગનાઓના ચરણ શોભાવવા માટે તૈયાર કરેલું પ્રસાધન ( શણગારનું સાધન ) જેમાં છે તેવા હસ્તકમલેમાંથી પડી ગયેલી અલતાના પ્રવાહીની પંકિત, તે જાણે આકાશમાં સંધ્યા-સમયની અન્નપટલી (રંગબેરંગી વાદળીઓ) બની ગઈ ન હેય ! ૪ળા अनीदृशीं व्योममणेदि नश्री-चूडामणेः प्रेक्ष्य दशां स्वभर्तुः । दुःखेन ताम्बुलमहायि वक्त्रात्, संध्याभ्रदम्भादिव दिग्वधूभिः ॥४१॥ दिग्वधूभिदिगगनाभिः दुःखेन चित्तोद्भूतातिखेदोदयेन संध्याकालीनाभ्राणां दम्भाद्वयाजात् । उत्प्रेक्ष्यते-वत्रान्निजवदनात्ताम्बूल दशनचर्वितनागवल्लीदलचूर्णमहायि क्षिप्तमिव । किं कृत्वा । दिनश्रिया वासरलक्ष्म्याश्चूडामणेः शिरोमणेव्योममणेः सहस्रकिरणस्य अनीदृशीं दुष्टामस्तलक्षणाम् । 'ईदृशीं च कथमाकलयित्री' इति नैषधे । दशामवस्थां प्रेक्ष्य चक्षुर्लक्ष्यीकृत्य । किंभूतस्य भानोः। स्वभर्तुनिजेश्वरस्य । 'दिशो हरिद्भिहरितामिवेश्वरः' इति रघुवंशे । 'हरितामीश्वरः पतिः सूर्यः' इति तद्वत्तिः ॥ सार्थ દિવસલમીના મુગટસમાન પોતાના સ્વામી સૂર્યની અનિચ્છનીય દશા જોઈને દુઃખી દિગંગનાઓએ મુખમાંથી ત્યાગ કરેલું સંધ્યાના વાદળ૨૫ ચાવેલું તાંબુલ ન હોય ! ૪પ पत्यौ गवां कापि गतेऽस्य बन्धून्, पद्मान्, रथाङ्गान् रिपुवत् प्रदोषः। क्लिनाति कोपात् किमतो दिगीशैः, संध्याभ्रदम्भादरुणीबभूवे ॥४२॥ दिगीशैदिक्पालकैः । उत्प्रेक्ष्यते-अत एतत्कारणात् उत्पन्नात् प्रकटीभूतात्कोपा. क्रोधात्सध्याभ्राणां दम्भाव्याजाकिमरुणीबभूवे रक्तैर्जातम् । कारण प्रतिपादयतिगवां भीनां किरणानां च पत्यो स्वामिनि भास्करे राजनि च क्वापि कत्रापि स्थाने गते प्रगते सति अस्य बन्धून्मित्राणि पद्मान् कमलान् । द्वावपि पुनपुंसकलिङ्गौ । रथागांश्चक्रवाकान् संकोचवियोगादिप्रकारै रिपुवद्वैरिवत्प्रदोषो यामिनीमुख क्लिश्नाति पीडयति । यथा कश्चित्प्रत्यर्थी पृथ्वीनाथे कार्यवैयङ्ग्यात्क्वचन गते सति तत्स्वजनजनान् संतापयति ॥ इति सध्यारागः ॥ . કલેકા જેમ રાજા અન્ય સ્થળે જતાં શત્રુરાજા આવીને તેના સ્વજન વગેરેને કષ્ટ આપે છે, તેમ કિરણોને રાજા સૂર્ય અન્યત્ર જતાં, સર્યશત્ર પ્રદેષ આવીને તેના બંધુવર્ગ કમલે અને ચક્રવાકોને સંતાપ આપવાથી દિશાધિપતિઓ સંપ્યારાગને બહાને ધથી જાણે લાલ બની ગયા ન હોય ! જરા अभ्रे मनाक्संतमसैः प्रदोष-रागान्तरेऽथ प्रकटीबभूवे । प्रवालपुब्जे स्मयमानकृष्ण-वल्लीप्ररोहैरिव वार्धिमध्ये ॥ ४३ ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy