SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ मर्ग ६ श्लो० १८३-१८५] हीरसौभाग्यम् ४५५ नसूरेरनया पूर्वोक्तया देशनया धर्मकथया । केनेव । यथा तमीमणेश्चन्द्रस्य विशदचन्द्रिकया शरत्समयनिर्धू तोद्धरजलधररोधनिर्मलीभवश्चन्द्रगोलिकया कृत्वा कुमुद्वतीलतिकया कुमुदिनीवल्लया सम कैरवेण प्रबुध्यते ॥ લેકાર્થ જેમ ચંદ્રની નિર્મલ ચંદ્રિકાથી કુમુદવેલીની સાથે કરવા પ્રતિબંધ પામે છે, તેમ આચાર્ય મહારાજશ્રીની ધર્મદેશનાથી માતા કેડિમાદેવીની સાથે કુમારેંદ્ર સિંહકુમાર પ્રતિબંધ પામ્યા. અર્થાત વિરકત બન્યા ૧૮૩ प्रभोरुपान्ते सममम्बया महा--महमहेभ्यीभवदर्थिमण्डलैः । गुनन्दया सिंहगिरेः म वज्र-स्वामीव जग्राह शिशुस्तपस्याम् ॥१८४।। स शिशुर्जयसिंहकुमारः अम्बया कोडाईमात्रा सम प्रभोविजयदानसूरे रुपान्ते समीपे महामहेभविकजनविनिर्मितानेकाधिकोत्सवैस्तपस्यां दीक्षां जग्राह आदत्ते स्म । महामहै: किलक्षणः । महेभ्यीभवदथिमण्डलैमहेभ्यीभवन्तः कामिताधिकधनप्रदानैर्धनाढ्या जायमाना अर्थिनां याचकानां मण्डलाः समूहा येषु । क इव । वज्रस्वामीय । यथा धनगिरिसुतः वज्रस्वामिनो जननी सुनन्दानाम्नी तया स्यजनयिच्या सार्ध मी( सि )हगिरिनामाचार्यस्य पार्थ महामहोत्सवैः प्रव्रज्यां गृह्णाति स्म || જેમ વાવાભીએ પિતાની માતા સુનંદાની સાથે શ્રીસિંહગિરિ આચાર્ય પાસે પ્રવજ્યા પ્રહણ કરી હતી, તેમ માતાસહિત સિંહકુમારે આચાર્ય મહારાજશ્રી વિજયદાનસૂરિ પાસે જે મહોત્સવમાં યાચકવર્ગ મહાશ્રીમંત બની ગયો હતો તેવા મહત્સવપૂર્વક પ્રત્રજયા પ્રહણ કરી. ૧૮૪ जयविमल इद तमामधेय विधिज्ञो, व्यधित विजयदानः सूरिसारङ्गगजः । पुनरभिनवस्रेस्त प्रदत्ते स्म सूनाविनयिन इव वप्ता स्वं क्रमेणागत स्वम् ॥१८५।। विजयदाननामा सूरिष्याचार्येषु सारङ्गराजो मृगेन्द्रः सिंहः जयविमल इदमेतत्तस्य जयसिंहमुने मधेयमभिधान व्यधित विदधाति स्म । किंभूतः । विधि शास्त्रोक्तं लौ. किकं च आचार जानाति वेत्तीति विधिज्ञः । पुनरन्यमर्थमभिधत्ते-पुनस्त जयविमलमुनिमभिनवसूरेनवीनस्थापिताचार्य स्य हीरविजयसूरेः प्रदत्ते स्म दत्तवान् । क छ । घप्तेव । यथा पितातातः कुलक्रमेण स्वान्ववायपरिपाटया समेत स्वमात्मीयत्व द्रविण विनयिनो विनयवतः स्वनन्दनवैनयिककर्तव्यापहनचेताः पिता सूनोनिजनन्दनस्य प्रद. ददाति ॥ इति विजयसेनसूरेजेन्मदीक्षादिवर्णनम् ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy