SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ मर्ग ६ श्लो० १७३-१७५] हीरसौभाग्यम् ४५१ पुपोषावयवैर्वृद्धिं, स क्रमेण स्तनधयः । आलवालाम्बुपायीव, शाखाभिश्चन्दनाङ्कुरः ॥ १७३॥ स जयसिंहः क्रमेण परिपाट्या अवयवैरङ्गोपागैर्वृद्धिमुपचय पुपोष पुष्णाति स्म । किंभूतः । स्तनंधयः उपमातृणां पयोधरपयःमा(पानविधायी । क इव । चन्दनाङ्कुर श्व । यथा आलवालस्य स्थानकस्याम्बु पानीयं पिबतीत्येवंशीलः श्रीखण्डपादपप्ररोहः शाखाप्रशाखाभिरुपचयं लभते ॥ લેકાર્થ ક્યારાધારા જલનું પાન કરતા અર્થાત જલવડે સિંચન કરાતા ચંદનવૃક્ષના અંકુર જેમ શાખાપ્રશાખાવડે વૃધિને પામે છે (પુષ્ટ બને છે), તેમ જયસિંહકુમાર પણ અનુક્રમે અવયવોની વૃધ્ધિવડે पुष्ट न्या. ॥१७॥ स प्राक्चक्रमणः पित्रो-रारोप्य प्रीतिवीरुधम् । आलपन सफलीचक्रे, वर्षभिव घनाघनः ॥ १७४॥ म जयसिंहः आलपन ब्रुवन् सन् पित्रोजननीजनकयोः प्रीतिवीरुध स्नेहलतां सफलीचक्रे फलकलितां कृतवान् । किं कृत्वा । प्राक पूर्व चक्रमणैर्हिण्डनैः कृत्वा आरोप्य स्थानके निवेश्य । रोपयित्वेत्यर्थः । सफलीवके क इव । घनाघन इव । यथा वर्षन् वारिवृष्टिं सृजन् वारिवाहः प्राग्वल्ली वृक्षादिषारोप्य स्थापयित्वा सफलीकुरुते ॥ यार्थ વૃષ્ટિ કરતો મેઘ, પ્રથમ વેલને (લતાને) આરોપણ કરાવીને વૃક્ષોને સફળ બનાવે, તેમ આલાપ કરતા (બાલભાવે કાલી કાલી ભાષા બેલા) સિંહકુમારે પ્રથમ ચાલવડે અર્થાત ધીમી ધીમી પગલીઓ ભરીને માતાપિતાની સ્નેહલતા સફલ બનાવી. ૧૭૪n वर्धमानः क्रमेणासा-वजनिष्टाष्टडायनः । प्रत्यहं प्रणयन केलीः, सिन्धुराधिपपोतवन् ॥ १७५ ॥ असौ जयमिंहः क्रमेण वर्षपरिपाट्या वर्धमानः मन्नटा टो)संख्याकानि हायनानि वत्सगणि यस्य तादृशोऽजनिष्ट संजातवान् । किं कुर्वन् । प्रत्यहं बाल्यत्वान्निर्गलः प्रतिवासर केलीवालवयोयोग्याः प्रणयन् कुर्वन् । किंवत् । सिन्धुलाधिपयोतयत् । यथा गजेन्द्रस्य दशवार्षिकः शिशुर्गजो बालक्रीडां कुर्वन् वर्धते । 'स्यापोतो दशवार्षिकः' इति हैम्याम् ॥ લેકાર્થ બાલહસ્તિની જેમ બાલભાવ.ગ્ય બાલક્રીડા કરતા અનુક્રમે વધતા જયસિંહ કુમાર આઠ
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy