SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४३९ मर्ग ६ श्लो० १४२-१४४] हीरसौभाग्यम् ___अरविन्दनन्दनो ब्रह्मा । 'पद्मनन्दनसुतारिरंसुना' इति नैषधे । यथा पद्मनन्दनस्तथैवारविन्दनन्दन इति । एतां 'नडुलाई' नगरी कृतवान् निर्मितवान् । किंभूताम् । विबुधैर्विशि. ष्टपण्डितैर्देवैश्च उपासितां सेविताम् । उत्प्रेक्ष्यते-तन्निभभावस्तस्या अमरावत्या निभा. स्तुल्या ये भावा नगरीरूपाः पदार्थास्तैर्दुविधे दरिद्रे इन्द्रपुरीप्रतिमापरनगरीरहिते तादृशे भुवने विश्वे अमरावतीमिन्द्रनगरीमुपमातुमुपमायुक्तां कर्तुमिव । अमरावतीस. निभामित्यर्थः॥ કાર્થ જગતમાં ઈન્દ્રપુરી સમાન બીજો કોઈ પણ નગરીરૂપ પદાર્થ નહીં હોવાથી અમરાવતીની ઉપમા આપવા માટે જ જાણે બ્રહ્માએ આ નારદપુરી (નાડુલાઈ) નગરીનું નિર્માણ કર્યું ન હોય ! ૧૪રા युवतीयुवराजिराजिते, नगरे सालनिभान्मनोभवः । स्थितवान्नवसरिसाध्वसा-दिव दुर्ग प्रविधाय सानुगः ॥१४३॥ मनोभवो मदनो नगरे 'नडुलाई पुर्याम् । उत्प्रेक्ष्यते-नवसूरेः हीरविजयाचार्यस्य साध्वसाद्यात् स्थितवानिव । किं कृत्वा । दुर्ग कोट्ट प्रविधाय निष्पाद्य । कस्मात् । साल. निभात् नगरीप्राकारच्छलात् । किंभूते नगरे । युवतीयुवराजिराजिते तरुणीतरुणश्रेणीभूषिते । स्मरः किंभूतः । सहानुगैः स्वसेवकैनिजपरिवारैर्वर्तते यः। કલેકાર્થ યુવાન સ્ત્રીપુરુષોના સમૂહવડે સુશોભિત એવી આ નાડુલાઈ નગરીમાં, નૂતન આચાર્યશ્રી હીરવિજ્યસરિના ભયથી કેટ બનાવી કિલ્લાના બહાને પરિવાર સહિત કામદેવ રહી ગયું ન હોય તેમ reणाय छे. ॥१४॥ यदनन्यहिरण्यशीतरु-ग्मणिकप्तालयलक्ष्मिकाक्षया । चरणं मुरवैरिणोऽनिशं, शुचिचन्द्रावुपचेरतुः किमु ॥१४४॥ यस्याः नारदपुर्या अनन्यानामसाधारणानां हिरण्यैः सुवर्णैः तथा शीतरुग्मणिभिः चन्द्रकान्तरत्नैः क्लप्तानां निर्मितानाम् । सुवर्णचन्द्रकान्तमयानामित्यर्थः । आलयानाम् । अनेकमन्दिराणामित्यर्थः । लक्ष्म्याः शोभायाः । लक्ष्मीशब्दः शब्दभेदे ह्रस्वोऽप्यस्ति । तथा समासमध्ये हस्वशब्दानयने न दोषः । यदुक्त जिनप्रभसूरिकृतचतुर्विशतिजिनस्तव. ऋषभनने–'चरणलक्ष्मिकरग्रहणोत्सवे' इति । उत्प्रेक्ष्यते--शुचिचन्द्रौ सूर्याचन्द्रमसौ । 'हरिः शुचीनौ गगनाध्वजाध्वगौ' इति हैम्यां रविनामानि । मुरवैरिणो विष्णोश्चरणं पदं अनिशं निरन्तरं किमु उपचेरतुः सेवेते स्म ।। કાઈ નારદપુરી નગરીનાં સુવર્ણરચિત અને ચંદ્રકાન્ત મણિરચિત અસાધારણ શોભાવાળાં અનેક
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy